कवित सवैय भाई गुरुदासः

पुटः - 225


ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਗੁਰ ਸਿਖ ਸੰਧਿ ਮਿਲੇ ਆਤਮ ਅਵੇਸ ਪ੍ਰਮਾਤਮ ਪ੍ਰਬੀਨ ਹੈ ।
सबद सुरति लिव गुर सिख संधि मिले आतम अवेस प्रमातम प्रबीन है ।

सच्चिगुरुस्य आश्रये आगच्छन् शिष्यस्य संयोगेन तस्य मनः दिव्यवचने निमग्नः भवति तदा सः परमात्मना सह आत्मनः संयोगे निपुणः भवति।

ਤਤੈ ਮਿਲਿ ਤਤ ਸ੍ਵਾਂਤ ਬੂੰਦ ਮੁਕਤਾਹਲ ਹੁਇ ਪਾਰਸ ਕੈ ਪਾਰਸ ਪਰਸਪਰ ਕੀਨ ਹੈ ।
ततै मिलि तत स्वांत बूंद मुकताहल हुइ पारस कै पारस परसपर कीन है ।

यथा पौराणिकः वर्षाबिन्दुः (स्वतिः) सीपस्य शंखे पतित्वा अत्यन्तं मूल्यवान् भवति तदा मुक्तारूपेण परिणमति, तथैव भगवतः अमृतसदृशेन नामेन हृदयं पूरितं भवति चेत् मनुष्यः अपि भविष्यति। परमेण सह मिलित्वा सोऽपि तस्य सदृशो भवति। इव

ਜੋਤ ਮਿਲਿ ਜੋਤਿ ਜੈਸੇ ਦੀਪਕੈ ਦਿਪਤ ਦੀਪ ਹੀਰੈ ਹੀਰਾ ਬੇਧੀਅਤ ਆਪੈ ਆਪਾ ਚੀਨ ਹੈ ।
जोत मिलि जोति जैसे दीपकै दिपत दीप हीरै हीरा बेधीअत आपै आपा चीन है ।

यथा तैलदीपः परं प्रज्वलति तथा सच्चिदानन्दः (गुरसिखः) सच्चिगुरुना सह मिलनं तस्य प्रकाशस्य मूर्तरूपं भूत्वा हीरकवत् हीरके प्रकाशते। सः तदा स्वात्मानं गणयति।

ਚੰਦਨ ਬਨਾਸਪਤੀ ਬਾਸਨਾ ਸੁਬਾਸ ਗਤਿ ਚਤਰ ਬਰਨ ਜਨ ਕੁਲ ਅਕੁਲੀਨ ਹੈ ।੨੨੫।
चंदन बनासपती बासना सुबास गति चतर बरन जन कुल अकुलीन है ।२२५।

चन्दनवृक्षस्य परितः सर्वा वनस्पतिः सुगन्धिता भवति । तथैव चतुर्णां जातिजनाः सत्यगुरुं मिलित्वा उच्चजातीयाः भवन्ति। (२२५) ९.