कवित सवैय भाई गुरुदासः

पुटः - 272


ਰਜ ਤਮ ਸਤ ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮੋਹ ਹੰਕਾਰ ਹਾਰਿ ਗੁਰ ਗਿਆਨ ਬਾਨ ਕ੍ਰਾਂਤਿ ਨਿਹਕ੍ਰਾਂਤਿ ਹੈ ।
रज तम सत काम क्रोध लोभ मोह हंकार हारि गुर गिआन बान क्रांति निहक्रांति है ।

गुरुणा दीक्षां भगवन्नामध्यानयाभ्यासेन च सर्वे मायागुणाः कामक्रोधलोभसक्तिदर्प इत्यादयः दुराचाराः पराजिताः भवन्ति। तेषां प्रभावः अपि नगण्यः भवति ।

ਕਾਮ ਨਿਹਕਾਮ ਨਿਹਕਰਮ ਕਰਮ ਗਤਿ ਆਸਾ ਕੈ ਨਿਰਾਸ ਭਏ ਭ੍ਰਾਤ ਨਿਹਭ੍ਰਾਂਤਿ ਹੈ ।
काम निहकाम निहकरम करम गति आसा कै निरास भए भ्रात निहभ्रांति है ।

गुरुज्ञानप्राप्त्या गुरुप्रधानः सर्वकामैः सह आसक्तिं नष्टं करोति, तस्य सर्वाणि कर्माणि परोपकारी भवन्ति। तस्य सर्वे लौकिकाः कामाः समाप्ताः भवन्ति, तस्य भ्रमणं च निवर्तते।

ਸ੍ਵਾਦ ਨਿਹਸ੍ਵਾਦੁ ਅਰੁ ਬਾਦ ਨਿਹਬਾਦ ਭਏ ਅਸਪ੍ਰੇਹ ਨਿਸਪ੍ਰੇਹ ਗੇਹ ਦੇਹ ਪਾਂਤਿ ਹੈ ।
स्वाद निहस्वादु अरु बाद निहबाद भए असप्रेह निसप्रेह गेह देह पांति है ।

गुरुप्रधानः गुरुशिक्षायाः बलेन सर्वसङ्गैः, रसैः च मुक्तः भवति। नाम सिमरन् इत्यत्र लीनः सः अन्येषु वादविवादेषु, तर्केषु च न प्रवर्तते । सः सर्वथा निष्कामः, प्रतिद्वन्द्वी च भवति। तस्य लौकिक अट् इत्यनेन सह आसक्तिः

ਗੁਰਮੁਖਿ ਪ੍ਰੇਮ ਰਸ ਬਿਸਮ ਬਿਦੇਹ ਸਿਖ ਮਾਇਆ ਮੈ ਉਦਾਸ ਬਾਸ ਏਕਾਕੀ ਇਕਾਂਤਿ ਹੈ ।੨੭੨।
गुरमुखि प्रेम रस बिसम बिदेह सिख माइआ मै उदास बास एकाकी इकांति है ।२७२।

गुरुशिक्षायाः अनुयायी नाम सिमरनस्य गुणैः स्वस्य शरीरस्य सर्वा आवश्यकताभिः मुक्तः भवति । सः . समाधिः अमलिनश्च मायाम् । सः भगवतः स्मृतौ नित्यं लीनः भवति। (२७२) ९.