गुरुणा दीक्षां भगवन्नामध्यानयाभ्यासेन च सर्वे मायागुणाः कामक्रोधलोभसक्तिदर्प इत्यादयः दुराचाराः पराजिताः भवन्ति। तेषां प्रभावः अपि नगण्यः भवति ।
गुरुज्ञानप्राप्त्या गुरुप्रधानः सर्वकामैः सह आसक्तिं नष्टं करोति, तस्य सर्वाणि कर्माणि परोपकारी भवन्ति। तस्य सर्वे लौकिकाः कामाः समाप्ताः भवन्ति, तस्य भ्रमणं च निवर्तते।
गुरुप्रधानः गुरुशिक्षायाः बलेन सर्वसङ्गैः, रसैः च मुक्तः भवति। नाम सिमरन् इत्यत्र लीनः सः अन्येषु वादविवादेषु, तर्केषु च न प्रवर्तते । सः सर्वथा निष्कामः, प्रतिद्वन्द्वी च भवति। तस्य लौकिक अट् इत्यनेन सह आसक्तिः
गुरुशिक्षायाः अनुयायी नाम सिमरनस्य गुणैः स्वस्य शरीरस्य सर्वा आवश्यकताभिः मुक्तः भवति । सः . समाधिः अमलिनश्च मायाम् । सः भगवतः स्मृतौ नित्यं लीनः भवति। (२७२) ९.