कवित सवैय भाई गुरुदासः

पुटः - 140


ਦਰਸਨ ਜੋਤਿ ਕੋ ਉਦੋਤ ਅਸਚਰਜ ਮੈ ਤਾਮੈ ਤਿਲ ਛਬਿ ਪਰਮਦਭੁਤ ਛਕਿ ਹੈ ।
दरसन जोति को उदोत असचरज मै तामै तिल छबि परमदभुत छकि है ।

सत्यगुरुप्रकाशस्य दिव्यप्रभा विस्मयकारी। तस्य प्रकाशस्य लघुभागः अपि सुन्दरः, अद्भुतः, विचित्रः च भवति ।

ਦੇਖਬੇ ਕਉ ਦ੍ਰਿਸਟਿ ਨ ਸੁਨਬੇ ਕਉ ਸੁਰਤਿ ਹੈ ਕਹਿਬੇ ਕਉ ਜਿਹਬਾ ਨ ਗਿਆਨ ਮੈ ਉਕਤਿ ਹੈ ।
देखबे कउ द्रिसटि न सुनबे कउ सुरति है कहिबे कउ जिहबा न गिआन मै उकति है ।

नेत्रयोः दर्शनशक्तिः नास्ति, कर्णयोः श्रवणशक्तिः नास्ति, जिह्वाया च तस्य प्रकाशस्य दिव्यस्य सौन्दर्यस्य वर्णनस्य सामर्थ्यं नास्ति। न च तस्य वर्णनार्थं लोके शब्दाः सन्ति।

ਸੋਭਾ ਕੋਟਿ ਸੋਭ ਲੋਭ ਲੁਭਿਤ ਹੁਇ ਲੋਟ ਪੋਟ ਜਗਮਗ ਜੋਤਿ ਕੋਟਿ ਓਟਿ ਲੈ ਛਿਪਤਿ ਹੈ ।
सोभा कोटि सोभ लोभ लुभित हुइ लोट पोट जगमग जोति कोटि ओटि लै छिपति है ।

अस्य अलौकिकप्रकाशस्य पुरतः पर्दानां पृष्ठतः असंख्याकाः स्तुतिः, स्फुरद्दीपप्रकाशाः निगूहन्ति।

ਅੰਗ ਅੰਗ ਪੇਖ ਮਨ ਮਨਸਾ ਥਕਤ ਭਈ ਨੇਤ ਨੇਤ ਨਮੋ ਨਮੋ ਅਤਿ ਹੂ ਤੇ ਅਤਿ ਹੈ ।੧੪੦।
अंग अंग पेख मन मनसा थकत भई नेत नेत नमो नमो अति हू ते अति है ।१४०।

तस्य दिव्यतेजस्य अतीव क्षणिकदृष्टिः मनसः सर्वान् संज्ञाविकल्पान् च समाप्तं करोति । तादृशदृष्टेः स्तुतिः अनन्तः, अत्यन्तं आश्चर्यजनकः, अद्भुतः च अस्ति। एवं मुहुर्मुहुः प्रणामं कर्तव्यः। (१४०) ९.