सत्यगुरुप्रकाशस्य दिव्यप्रभा विस्मयकारी। तस्य प्रकाशस्य लघुभागः अपि सुन्दरः, अद्भुतः, विचित्रः च भवति ।
नेत्रयोः दर्शनशक्तिः नास्ति, कर्णयोः श्रवणशक्तिः नास्ति, जिह्वाया च तस्य प्रकाशस्य दिव्यस्य सौन्दर्यस्य वर्णनस्य सामर्थ्यं नास्ति। न च तस्य वर्णनार्थं लोके शब्दाः सन्ति।
अस्य अलौकिकप्रकाशस्य पुरतः पर्दानां पृष्ठतः असंख्याकाः स्तुतिः, स्फुरद्दीपप्रकाशाः निगूहन्ति।
तस्य दिव्यतेजस्य अतीव क्षणिकदृष्टिः मनसः सर्वान् संज्ञाविकल्पान् च समाप्तं करोति । तादृशदृष्टेः स्तुतिः अनन्तः, अत्यन्तं आश्चर्यजनकः, अद्भुतः च अस्ति। एवं मुहुर्मुहुः प्रणामं कर्तव्यः। (१४०) ९.