यथा कृपणस्य धनकामना कदापि न तृप्तं भवति, तथैव गुरुस्य सिक्खस्य नेत्राणि सन्ति ये सत्यगुरुरूपं पश्यन् अद्वितीयं निधिः इति अवगतवन्तः येषां तृप्तिः कदापि न भवति।
यथा दरिद्रस्य क्षुधा कदापि न तृप्तं भवति, तथैव सच्चिद्गुरुस्य अम्ब्रोसियलवचनं श्रोतुं नित्यं इच्छन्तः गुर्शिखस्य कर्णाः अपि न तृप्ताः भवन्ति। तथापि तानि अमृतानि वचनानि श्रुत्वा तस्य चैतन्यस्य तृष्णा न शाम्यति।
गुरसिखस्य जिह्वा सच्चिदानन्दगुरुस्य प्रमुखगुणान् स्मरणं करोति तथा च वर्षपक्षी इव अधिकं उद्घोषयति, सा कदापि तृप्तः न भवति।
सिक्खस्य अन्तः आत्मनः सच्चे गुरुस्य अद्भुतरूपस्य दर्शन-श्रवण-उच्चारणेन आनन्दप्रकाशेन बोधितः भवति-न तु सर्वेषां गुणानाम् फव्वारा-शिरः। तथापि तादृशस्य गुर्शिखस्य तृष्णा, क्षुधा च कदापि न क्षीणा भवति।