कवित सवैय भाई गुरुदासः

पुटः - 621


ਲੋਚਨ ਕ੍ਰਿਪਨ ਅਵਲੋਕਤ ਅਨੂਪ ਰੂਪ ਪਰਮ ਨਿਧਾਨ ਜਾਨ ਤ੍ਰਿਪਤਿ ਨ ਆਈ ਹੈ ।
लोचन क्रिपन अवलोकत अनूप रूप परम निधान जान त्रिपति न आई है ।

यथा कृपणस्य धनकामना कदापि न तृप्तं भवति, तथैव गुरुस्य सिक्खस्य नेत्राणि सन्ति ये सत्यगुरुरूपं पश्यन् अद्वितीयं निधिः इति अवगतवन्तः येषां तृप्तिः कदापि न भवति।

ਸ੍ਰਵਨ ਦਾਰਿਦ੍ਰੀ ਮੁਨ ਅੰਮ੍ਰਿਤ ਬਚਨ ਪ੍ਰਿਯ ਅਚਵਤਿ ਸੁਰਤ ਪਿਆਸ ਨ ਮਿਟਾਈ ਹੈ ।
स्रवन दारिद्री मुन अंम्रित बचन प्रिय अचवति सुरत पिआस न मिटाई है ।

यथा दरिद्रस्य क्षुधा कदापि न तृप्तं भवति, तथैव सच्चिद्गुरुस्य अम्ब्रोसियलवचनं श्रोतुं नित्यं इच्छन्तः गुर्शिखस्य कर्णाः अपि न तृप्ताः भवन्ति। तथापि तानि अमृतानि वचनानि श्रुत्वा तस्य चैतन्यस्य तृष्णा न शाम्यति।

ਰਸਨਾ ਰਟਤ ਗੁਨ ਗੁਰੂ ਅਨਗ੍ਰੀਵ ਗੂੜ ਚਾਤ੍ਰਿਕ ਜੁਗਤਿ ਗਤਿ ਮਤਿ ਨ ਅਘਾਈ ਹੈ ।
रसना रटत गुन गुरू अनग्रीव गूड़ चात्रिक जुगति गति मति न अघाई है ।

गुरसिखस्य जिह्वा सच्चिदानन्दगुरुस्य प्रमुखगुणान् स्मरणं करोति तथा च वर्षपक्षी इव अधिकं उद्घोषयति, सा कदापि तृप्तः न भवति।

ਪੇਖਤ ਸੁਨਤਿ ਸਿਮਰਤਿ ਬਿਸਮਾਦ ਰਸਿ ਰਸਿਕ ਪ੍ਰਗਾਸੁ ਪ੍ਰੇਮ ਤ੍ਰਿਸਨਾ ਬਢਾਈ ਹੈ ।੬੨੧।
पेखत सुनति सिमरति बिसमाद रसि रसिक प्रगासु प्रेम त्रिसना बढाई है ।६२१।

सिक्खस्य अन्तः आत्मनः सच्चे गुरुस्य अद्भुतरूपस्य दर्शन-श्रवण-उच्चारणेन आनन्दप्रकाशेन बोधितः भवति-न तु सर्वेषां गुणानाम् फव्वारा-शिरः। तथापि तादृशस्य गुर्शिखस्य तृष्णा, क्षुधा च कदापि न क्षीणा भवति।