कवित सवैय भाई गुरुदासः

पुटः - 330


ਜੈਸੇ ਨਿਰਮਲ ਦਰਪਨ ਮੈ ਨ ਚਿਤ੍ਰ ਕਛੂ ਸਕਲ ਚਰਿਤ੍ਰ ਚਿਤ੍ਰ ਦੇਖਤ ਦਿਖਾਵਈ ।
जैसे निरमल दरपन मै न चित्र कछू सकल चरित्र चित्र देखत दिखावई ।

यथा स्वच्छदर्पणस्य प्रतिबिम्बं नास्ति, परन्तु तस्मिन् पश्यन् सर्वविवरणानि यथार्थवर्णैः दर्शयति,

ਜੈਸੇ ਨਿਰਮਲ ਜਲ ਬਰਨ ਅਤੀਤ ਰੀਤ ਸਕਲ ਬਰਨ ਮਿਲਿ ਬਰਨ ਬਨਾਵਈ ।
जैसे निरमल जल बरन अतीत रीत सकल बरन मिलि बरन बनावई ।

यथा निर्मलं जलं सर्वच्छायाहीनं वर्णं तु संमिश्रितं लभते ।

ਜੈਸੇ ਤਉ ਬਸੁੰਧਰਾ ਸੁਆਦ ਬਾਸਨਾ ਰਹਿਤ ਅਉਖਧੀ ਅਨੇਕ ਰਸ ਗੰਧ ਉਪਜਾਵਈ ।
जैसे तउ बसुंधरा सुआद बासना रहित अउखधी अनेक रस गंध उपजावई ।

यथा पृथिवी सर्वरस-काम-रहिता अपि तु विविध-प्रभाव-ओषधीनां असंख्य-सङ्केतानां, अनेक-विध-औषध-गन्ध-अर्क-प्रदान-समर्थानां वनस्पतयः, उत्पादयति, तथा ।

ਤੈਸੇ ਗੁਰਦੇਵ ਸੇਵ ਅਲਖ ਅਭੇਵ ਗਤਿ ਜੈਸੇ ਜੈਸੋ ਭਾਉ ਤੈਸੀ ਕਾਮਨਾ ਪੁਜਾਵਈ ।੩੩੦।
तैसे गुरदेव सेव अलख अभेव गति जैसे जैसो भाउ तैसी कामना पुजावई ।३३०।

तथा च यया भावेन अवर्णनीयस्य दुर्गमस्य च भगवद्रूपस्य सत्यगुरुस्य सेवां करोति, तदनुसारेण कामाः पूर्यन्ते। (३३०) ९.