यथा स्वच्छदर्पणस्य प्रतिबिम्बं नास्ति, परन्तु तस्मिन् पश्यन् सर्वविवरणानि यथार्थवर्णैः दर्शयति,
यथा निर्मलं जलं सर्वच्छायाहीनं वर्णं तु संमिश्रितं लभते ।
यथा पृथिवी सर्वरस-काम-रहिता अपि तु विविध-प्रभाव-ओषधीनां असंख्य-सङ्केतानां, अनेक-विध-औषध-गन्ध-अर्क-प्रदान-समर्थानां वनस्पतयः, उत्पादयति, तथा ।
तथा च यया भावेन अवर्णनीयस्य दुर्गमस्य च भगवद्रूपस्य सत्यगुरुस्य सेवां करोति, तदनुसारेण कामाः पूर्यन्ते। (३३०) ९.