यथा वीरस्य उपासकः (सिकन्दपुराण ५२ बीरस्य नन्दी, भिरङ्गी, हनुमान्, भैरव इत्यादयः उल्लिखिताः) मधुरं याचते, सर्वेभ्यः वितरति किन्तु स्वयं कञ्चित् न खादति।
यथा वृक्षः मधुरं फलं ददाति स्वयं न खादति। पक्षिणः स्थाने यात्रिकाः तान् उद्धृत्य खादन्ति ।
यथा समुद्रः सर्वविधैर्मूल्यमुक्ताशिलाभिः पूर्णः किन्तु हंसवत् स्वभावयुक्ताः तस्मिन् निमज्ज्य तान् आस्वादयन्ति।
तथा च बहवः सन्तः सन्यासीः (येषां स्वार्थः नास्ति, तेषां लाभं विना परोपकारं कर्तुं सर्वदा सज्जाः) सन्ति, तेषां जीवनं परोपकारं कुर्वन्तः सफलं भवति।