कवित सवैय भाई गुरुदासः

पुटः - 564


ਜੈਸੇ ਬੀਰਾਰਾਧੀ ਮਿਸਟਾਨ ਪਾਨ ਆਨ ਕਹੁ ਖੁਵਾਵਤ ਮੰਗਾਇ ਮਾਂਗੈ ਆਪ ਨਹੀ ਖਾਤ ਹੈ ।
जैसे बीराराधी मिसटान पान आन कहु खुवावत मंगाइ मांगै आप नही खात है ।

यथा वीरस्य उपासकः (सिकन्दपुराण ५२ बीरस्य नन्दी, भिरङ्गी, हनुमान्, भैरव इत्यादयः उल्लिखिताः) मधुरं याचते, सर्वेभ्यः वितरति किन्तु स्वयं कञ्चित् न खादति।

ਜੈਸੇ ਦ੍ਰੁਮ ਸਫਲ ਫਲਤ ਫਲ ਖਾਤ ਨਾਂਹਿ ਪਥਕ ਪਖੇਰੂ ਤੋਰ ਤੋਰ ਲੇ ਜਾਤ ਹੈ ।
जैसे द्रुम सफल फलत फल खात नांहि पथक पखेरू तोर तोर ले जात है ।

यथा वृक्षः मधुरं फलं ददाति स्वयं न खादति। पक्षिणः स्थाने यात्रिकाः तान् उद्धृत्य खादन्ति ।

ਜੈਸੇ ਤੌ ਸਮੁੰਦ੍ਰ ਨਿਧਿ ਪੂਰਨ ਸਕਲ ਬਿਧ ਹੰਸ ਮਰਜੀਵਾ ਹੇਰਿ ਕਾਢਤ ਸੁਗਾਤ ਹੈ ।
जैसे तौ समुंद्र निधि पूरन सकल बिध हंस मरजीवा हेरि काढत सुगात है ।

यथा समुद्रः सर्वविधैर्मूल्यमुक्ताशिलाभिः पूर्णः किन्तु हंसवत् स्वभावयुक्ताः तस्मिन् निमज्ज्य तान् आस्वादयन्ति।

ਤੈਸੇ ਨਿਹਕਾਮ ਸਾਧ ਸੋਭਤ ਸੰਸਾਰ ਬਿਖੈ ਪਰਉਪਕਾਰ ਹੇਤ ਸੁੰਦਰ ਸੁਗਾਤ ਹੈ ।੫੬੪।
तैसे निहकाम साध सोभत संसार बिखै परउपकार हेत सुंदर सुगात है ।५६४।

तथा च बहवः सन्तः सन्यासीः (येषां स्वार्थः नास्ति, तेषां लाभं विना परोपकारं कर्तुं सर्वदा सज्जाः) सन्ति, तेषां जीवनं परोपकारं कुर्वन्तः सफलं भवति।