कवित सवैय भाई गुरुदासः

पुटः - 672


ਨਖ ਸਿਖ ਲਉ ਸਗਲ ਅੰਗ ਰੋਮ ਰੋਮ ਕਰਿ ਕਾਟਿ ਕਾਟਿ ਸਿਖਨ ਕੇ ਚਰਨ ਪਰ ਵਾਰੀਐ ।
नख सिख लउ सगल अंग रोम रोम करि काटि काटि सिखन के चरन पर वारीऐ ।

यदि अहं नखात् शिरस्य शिखरपर्यन्तं मम शरीरस्य प्रत्येकं भागं केशप्रमाणेन छित्त्वा गुरुशिखानां पुण्यपादयोः उपरि बलिदानं करोमि' इति।

ਅਗਨਿ ਜਲਾਇ ਫੁਨਿ ਪੀਸਨ ਪੀਸਾਇ ਤਾਂਹਿ ਲੈ ਉਡੇ ਪਵਨ ਹੁਇ ਅਨਿਕ ਪ੍ਰਕਾਰੀਐ ।
अगनि जलाइ फुनि पीसन पीसाइ तांहि लै उडे पवन हुइ अनिक प्रकारीऐ ।

ततः च एते छिन्नभागाः अग्निना दह्यन्ते, चक्कीशिलायां भस्मरूपेण पिष्टाः भवन्ति, एते भस्मः सर्वतः वायुना उड्डीयन्ते;

ਜਤ ਕਤ ਸਿਖ ਪਗ ਧਰੈ ਗੁਰ ਪੰਥ ਪ੍ਰਾਤ ਤਾਹੂ ਤਾਹੂ ਮਾਰਗ ਮੈ ਭਸਮ ਕੈ ਡਾਰੀਐ ।
जत कत सिख पग धरै गुर पंथ प्रात ताहू ताहू मारग मै भसम कै डारीऐ ।

मम शरीरस्य एतानि भस्मनि सत्यगुरुद्वारं प्रति गच्छन्तीनां मार्गेषु प्रसारयतु, यत् गुरुस्य सिक्खाः अम्ब्रोसियलघण्टे गृह्णन्ति;

ਤਿਹ ਪਦ ਪਾਦਕ ਚਰਨ ਲਿਵ ਲਾਗੀ ਰਹੈ ਦਯਾ ਕੈ ਦਯਾਲ ਮੋਹਿ ਪਤਿਤ ਉਧਾਰੀਐ ।੬੭੨।
तिह पद पादक चरन लिव लागी रहै दया कै दयाल मोहि पतित उधारीऐ ।६७२।

यथा तत्मार्गं पदातिनां सिक्खानां पादस्पर्शः मां भगवतः स्मरणे लीनः भवतु। अहं तदा एतेषां गुरशिखानां पुरतः प्रार्थयामि यत् मां·-पापिनं लौकिकसागरं पारं नेतुम्। (६७२) ९.