यदि अहं नखात् शिरस्य शिखरपर्यन्तं मम शरीरस्य प्रत्येकं भागं केशप्रमाणेन छित्त्वा गुरुशिखानां पुण्यपादयोः उपरि बलिदानं करोमि' इति।
ततः च एते छिन्नभागाः अग्निना दह्यन्ते, चक्कीशिलायां भस्मरूपेण पिष्टाः भवन्ति, एते भस्मः सर्वतः वायुना उड्डीयन्ते;
मम शरीरस्य एतानि भस्मनि सत्यगुरुद्वारं प्रति गच्छन्तीनां मार्गेषु प्रसारयतु, यत् गुरुस्य सिक्खाः अम्ब्रोसियलघण्टे गृह्णन्ति;
यथा तत्मार्गं पदातिनां सिक्खानां पादस्पर्शः मां भगवतः स्मरणे लीनः भवतु। अहं तदा एतेषां गुरशिखानां पुरतः प्रार्थयामि यत् मां·-पापिनं लौकिकसागरं पारं नेतुम्। (६७२) ९.