कवित सवैय भाई गुरुदासः

पुटः - 383


ਪਾਹਨ ਕੀ ਰੇਖ ਆਦਿ ਅੰਤਿ ਨਿਰਬਾਹੁ ਕਰੈ ਟਰੈ ਨ ਸਨੇਹੁ ਸਾਧ ਬਿਗ੍ਰਹੁ ਅਸਾਧ ਕੋ ।
पाहन की रेख आदि अंति निरबाहु करै टरै न सनेहु साध बिग्रहु असाध को ।

यथा शिलायाम् आकृष्यमाणा रेखा न क्षीणं भवति, यावत् शिला नश्यति तावत् स्थास्यति, तथैव भगवतः पादैः पवित्रपुरुषाणां, दुष्टानां दुष्टानां च प्रेम।

ਜੈਸੇ ਜਲ ਮੈ ਲਕੀਰ ਧੀਰ ਨ ਧਰਤਿ ਤਤ ਅਧਮ ਕੀ ਪ੍ਰੀਤਿ ਅਉ ਬਿਰੁਧ ਜੁਧ ਸਾਧ ਕੋ ।
जैसे जल मै लकीर धीर न धरति तत अधम की प्रीति अउ बिरुध जुध साध को ।

यथा जले आकृष्टा रेखा क्षणं न तिष्ठति तथा दुष्टस्य प्रेम, आर्यपुरुषस्य विरोधः अथवा असहमतिः निमिषे एव विलुप्तः भवति

ਥੋਹਰਿ ਉਖਾਰੀ ਉਪਕਾਰੀ ਅਉ ਬਿਕਾਰੀ ਸਹਜਿ ਸੁਭਾਵ ਸਾਧ ਅਧਮ ਉਪਾਧ ਕੋ ।
थोहरि उखारी उपकारी अउ बिकारी सहजि सुभाव साध अधम उपाध को ।

यथा कङ्कुशः कण्टकैः दुःखदः भवति, इक्षुः च मधुररसेन सान्त्वनप्रदः सुखदः च भवति, तथैव दुष्टस्य स्वभावः यः अप्रियपरिस्थितिः उत्थापयति, साधुः शान्तः तिष्ठति, शान्तिं च प्रसारयितुं प्रयतते, ह

ਗੁੰਜਾਫਲ ਮਾਨਕ ਸੰਸਾਰਿ ਤੁਲਾਧਾਰਿ ਬਿਖੈ ਤੋਲਿ ਕੈ ਸਮਾਨਿ ਮੋਲ ਅਲਪ ਅਗਾਧਿ ਕੋ ।੩੮੩।
गुंजाफल मानक संसारि तुलाधारि बिखै तोलि कै समानि मोल अलप अगाधि को ।३८३।

यथा माणिक्यस्य अब्रुसप्रिकेटोरियसस्य (रट्टी) बीजस्य च द्वयोः रक्तवर्णः समानः दृश्यते किन्तु अब्रुस् प्रिकेटोरियसस्य (रट्टी) बीजस्य मूल्यं माणिक्याः तुलने तुच्छं भवति। तथा आर्यः दुष्टः च समानः दृश्यते दुष्टः तु i