यथा शिलायाम् आकृष्यमाणा रेखा न क्षीणं भवति, यावत् शिला नश्यति तावत् स्थास्यति, तथैव भगवतः पादैः पवित्रपुरुषाणां, दुष्टानां दुष्टानां च प्रेम।
यथा जले आकृष्टा रेखा क्षणं न तिष्ठति तथा दुष्टस्य प्रेम, आर्यपुरुषस्य विरोधः अथवा असहमतिः निमिषे एव विलुप्तः भवति
यथा कङ्कुशः कण्टकैः दुःखदः भवति, इक्षुः च मधुररसेन सान्त्वनप्रदः सुखदः च भवति, तथैव दुष्टस्य स्वभावः यः अप्रियपरिस्थितिः उत्थापयति, साधुः शान्तः तिष्ठति, शान्तिं च प्रसारयितुं प्रयतते, ह
यथा माणिक्यस्य अब्रुसप्रिकेटोरियसस्य (रट्टी) बीजस्य च द्वयोः रक्तवर्णः समानः दृश्यते किन्तु अब्रुस् प्रिकेटोरियसस्य (रट्टी) बीजस्य मूल्यं माणिक्याः तुलने तुच्छं भवति। तथा आर्यः दुष्टः च समानः दृश्यते दुष्टः तु i