गुरुस्य आज्ञाकारी दासाः नाम सिमरनस्य वर्णेन रञ्जिताः (मनः, वाक्, कर्म च सामञ्जस्यपूर्णं कृत्वा) आश्चर्यजनकं पारमार्थिकं च भगवन्तं ईश्वरं स्पष्टं पश्यन्ति।
यदा च सः अन्तः पश्यति (अन्तर्गतं स्वशक्तिं समाहितं करोति) तदा सः अन्तः प्रकाशमानं दिव्यं प्रकाशं पश्यति। त्रिलोकघटनानि चैतन्ये पश्यति।
गुरुज्ञानस्य (दिव्यज्ञानस्य) परमनिधिः यदा गुरुचेतनस्य मनसि तेजस्वी भवति तदा सः त्रैलोक्यस्य विषये अवगतः भवति। तदापि च विशालतायां आत्मनः अवशोषणार्थात् न विचलति
तादृशः भक्तः आनन्दस्य दिव्यं अमृतं गभीरं पिबन् समाधिदशायां तिष्ठति। अद्भुता अवस्था एषा वर्णनात् परा अस्ति। एतां अवस्थां दृष्ट्वा विस्मितः भवति । (६४) ९.