कवित सवैय भाई गुरुदासः

पुटः - 636


ਜੈਸੇ ਨੀਰ ਖੀਰ ਅੰਨ ਭੋਜਨ ਖੁਵਾਇ ਅੰਤਿ ਗਰੋ ਕਾਟਿ ਮਾਰਤ ਹੈ ਅਜਾ ਸ੍ਵਾਨ ਕਉ ।
जैसे नीर खीर अंन भोजन खुवाइ अंति गरो काटि मारत है अजा स्वान कउ ।

यथा बकस्य पुरुषः सन्तानः क्षीरभोजनेन पालितः भवति, अन्ते च कण्ठच्छेदनेन हन्यते।

ਜੈਸੇ ਬਹੁ ਭਾਰ ਡਾਰੀਅਤ ਲਘੁ ਨੌਕਾ ਮਾਹਿ ਬੂਡਤ ਹੈ ਮਾਝਧਾਰ ਪਾਰ ਨ ਗਵਨ ਕਉ ।
जैसे बहु भार डारीअत लघु नौका माहि बूडत है माझधार पार न गवन कउ ।

यथा लघु नौका अतिशयेन सामानेन भारिता भवति, तदा सा नदीमध्ये मज्जति यत्र जलं अधिकं अशांतं भवति । दूरतटं प्राप्तुं न शक्नोति।

ਜੈਸੇ ਬੁਰ ਨਾਰਿ ਧਾਰਿ ਭਰਨ ਸਿੰਗਾਰ ਤਨਿ ਆਪਿ ਆਮੈ ਅਰਪਤ ਚਿੰਤਾ ਕੈ ਭਵਨ ਕਉ ।
जैसे बुर नारि धारि भरन सिंगार तनि आपि आमै अरपत चिंता कै भवन कउ ।

यथा वेश्या अन्येषां पुरुषाणां स्वेन सह दुष्टेषु प्रवर्तनार्थं मेकअप-आभूषणैः अलङ्कारं करोति, तथैव सा स्वयं जीवने रोगं चिन्तां च प्राप्नोति

ਤੈਸੇ ਹੀ ਅਧਰਮ ਕਰਮ ਕੈ ਅਧਰਮ ਨਰ ਮਰਤ ਅਕਾਲ ਜਮਲੋਕਹਿ ਰਵਨ ਕਉ ।੬੩੬।
तैसे ही अधरम करम कै अधरम नर मरत अकाल जमलोकहि रवन कउ ।६३६।

तथा अधर्मकर्मणि मृत्योः पूर्वं म्रियते अनैतिकः । यदा च यमलोकं (मृत्युदूतानां निवासस्थानं) प्राप्नोति तदा अधिकं दण्डं दुःखं च वहति। (६३६) ९.