यथा बकस्य पुरुषः सन्तानः क्षीरभोजनेन पालितः भवति, अन्ते च कण्ठच्छेदनेन हन्यते।
यथा लघु नौका अतिशयेन सामानेन भारिता भवति, तदा सा नदीमध्ये मज्जति यत्र जलं अधिकं अशांतं भवति । दूरतटं प्राप्तुं न शक्नोति।
यथा वेश्या अन्येषां पुरुषाणां स्वेन सह दुष्टेषु प्रवर्तनार्थं मेकअप-आभूषणैः अलङ्कारं करोति, तथैव सा स्वयं जीवने रोगं चिन्तां च प्राप्नोति
तथा अधर्मकर्मणि मृत्योः पूर्वं म्रियते अनैतिकः । यदा च यमलोकं (मृत्युदूतानां निवासस्थानं) प्राप्नोति तदा अधिकं दण्डं दुःखं च वहति। (६३६) ९.