कामः क्रोध इत्यादयः पञ्च दुराचाराः माया (मम्मोन) छायाः। एतेषां राक्षसानां इव मनुष्येषु क्षोभः उत्पन्नः अस्ति । एतेषां परिणामेण मनुष्यस्य मनसि बहवः दुष्टसमुद्राः क्रुद्धाः सन्ति।
मानवजीवनं अतीव संक्षिप्तं किन्तु तस्य अपेक्षाः इच्छाः च युगपर्यन्तं भवन्ति। समुद्रसदृशे मनसि दुराचारतरङ्गाः सन्ति येषां तृष्णा अकल्पनीयाः।
एतेषां सर्वेषां तृष्णानां, इच्छानां च प्रभावेण मनः चतुर्णां दिक्षु भ्रमति, परं प्रदेशान् च विभक्तद्वितीयसमये प्राप्नोति
चिन्ता-शारीरिक-व्याधि-आदि-बहु-प्रकारस्य व्याधिषु निमग्नत्वेऽपि तस्य भ्रमणं निवारयितुं न शक्यते । सच्चिगुरोः शरणमेव तस्य नियन्त्रणसाधनम्। (२३३) ९.