कवित सवैय भाई गुरुदासः

पुटः - 233


ਮਾਇਆ ਛਾਇਆ ਪੰਚ ਦੂਤ ਭੁਤ ਉਦਮਾਦ ਠਟ ਘਟ ਘਟ ਘਟਿਕਾ ਮੈ ਸਾਗਰ ਅਨੇਕ ਹੈ ।
माइआ छाइआ पंच दूत भुत उदमाद ठट घट घट घटिका मै सागर अनेक है ।

कामः क्रोध इत्यादयः पञ्च दुराचाराः माया (मम्मोन) छायाः। एतेषां राक्षसानां इव मनुष्येषु क्षोभः उत्पन्नः अस्ति । एतेषां परिणामेण मनुष्यस्य मनसि बहवः दुष्टसमुद्राः क्रुद्धाः सन्ति।

ਅਉਧ ਪਲ ਘਟਿਕਾ ਜੁਗਾਦਿ ਪਰਜੰਤ ਆਸਾ ਲਹਰਿ ਤਰੰਗ ਮੈ ਨ ਤ੍ਰਿਸਨਾ ਕੀ ਟੇਕ ਹੈ ।
अउध पल घटिका जुगादि परजंत आसा लहरि तरंग मै न त्रिसना की टेक है ।

मानवजीवनं अतीव संक्षिप्तं किन्तु तस्य अपेक्षाः इच्छाः च युगपर्यन्तं भवन्ति। समुद्रसदृशे मनसि दुराचारतरङ्गाः सन्ति येषां तृष्णा अकल्पनीयाः।

ਮਨ ਮਨਸਾ ਪ੍ਰਸੰਗ ਧਾਵਤ ਚਤੁਰ ਕੁੰਟ ਛਿਨਕ ਮੈ ਖੰਡ ਬ੍ਰਹਮੰਡ ਜਾਵਦੇਕ ਹੈ ।
मन मनसा प्रसंग धावत चतुर कुंट छिनक मै खंड ब्रहमंड जावदेक है ।

एतेषां सर्वेषां तृष्णानां, इच्छानां च प्रभावेण मनः चतुर्णां दिक्षु भ्रमति, परं प्रदेशान् च विभक्तद्वितीयसमये प्राप्नोति

ਆਧਿ ਕੈ ਬਿਆਧਿ ਕੈ ਉਪਾਧਿ ਕੈ ਅਸਾਧ ਮਨ ਸਾਧਿਬੇ ਕਉ ਚਰਨ ਸਰਨਿ ਗੁਰ ਏਕ ਹੈ ।੨੩੩।
आधि कै बिआधि कै उपाधि कै असाध मन साधिबे कउ चरन सरनि गुर एक है ।२३३।

चिन्ता-शारीरिक-व्याधि-आदि-बहु-प्रकारस्य व्याधिषु निमग्नत्वेऽपि तस्य भ्रमणं निवारयितुं न शक्यते । सच्चिगुरोः शरणमेव तस्य नियन्त्रणसाधनम्। (२३३) ९.