कवित सवैय भाई गुरुदासः

पुटः - 648


ਕੈਸੇ ਕੈ ਅਗਹ ਗਹਿਓ ਕੈਸੇ ਕੈ ਅਛਲ ਛਲਿਓ ਕੈਸੇ ਕੈ ਅਭੇਦ ਭੇਦਯੋ ਅਲਖ ਲਖਾਇਓ ਹੈ ।
कैसे कै अगह गहिओ कैसे कै अछल छलिओ कैसे कै अभेद भेदयो अलख लखाइओ है ।

हे मित्र ! कथं त्वया लब्धः भगवन्तं ग्रहणं कर्तुं न शक्यते? कथं त्वया वञ्चितः वञ्चितः । तस्य रहस्यं कथं ज्ञातं यस्य रहस्यं न प्रकाश्यम् । कथं त्वया साक्षात्कृतोऽनुगम्यमानः ।

ਕੈਸੇ ਕੈ ਅਪੇਖ ਪੇਖਯੋ ਕੈਸੇ ਕੈ ਅਗੜ ਗੜਿਯੋ ਕੈਸੇ ਕੈ ਅਪਯੋ ਪੀਓ ਅਜਰ ਜਰਾਇਓ ਹੈ ।
कैसे कै अपेख पेखयो कैसे कै अगड़ गड़ियो कैसे कै अपयो पीओ अजर जराइओ है ।

अदृष्टं भगवन्तं कथं दृष्टं त्वया | स्थाने स्थातुं न शक्यं कथं हृदि त्वया स्थापितः । यस्य अमृतसदृशं नाम सर्वैः सेवितुं न शक्यते, कथं त्वया सेवितं ? कथं त्वया सह उत्पादिता अवस्था

ਕੈਸੇ ਕੈ ਅਜਾਪ ਜਪ੍ਯੋ ਕੈਸੇ ਕੈ ਅਥਾਪ ਥਪਯੋ ਪਰਸਿਓ ਅਪਰਸ ਅਗਮ ਸੁਗਮਾਯੋ ਹੈ ।
कैसे कै अजाप जप्यो कैसे कै अथाप थपयो परसिओ अपरस अगम सुगमायो है ।

यः कश्चित्निरूपणवाचः पुनरुक्तोक्तिः परः प्रभुः कथं ध्यात्वा त्वया। कथं तं (हृदये) निषेधं स्थाप्यम् । अस्पृश्यं कथं त्वया स्पृष्टः | अप्राप्यस्य च यः कथं यो

ਅਦਭੁਤ ਗਤ ਅਸਚਰਜ ਬਿਸਮ ਅਤਿ ਕੈਸੇ ਕੈ ਅਪਾਰ ਨਿਰਾਧਾਰ ਠਹਿਰਾਇਓ ਹੈ ।੬੪੮।
अदभुत गत असचरज बिसम अति कैसे कै अपार निराधार ठहिराइओ है ।६४८।

यस्य प्रत्येकः पक्षः एतावत् आश्चर्यजनकः, अद्भुतः, अबोधः च अस्ति, सः कथं त्वया हृदि अनन्तं निररूपं च निवसति? (६४८) ९.