कवित सवैय भाई गुरुदासः

पुटः - 484


ਆਦਿਤ ਅਉ ਸੋਮ ਭੋਮ ਬੁਧ ਹੂੰ ਬ੍ਰਹਸਪਤ ਸੁਕਰ ਸਨੀਚਰ ਸਾਤੋ ਬਾਰ ਬਾਂਟ ਲੀਨੇ ਹੈ ।
आदित अउ सोम भोम बुध हूं ब्रहसपत सुकर सनीचर सातो बार बांट लीने है ।

रविवासरात् आरभ्य सप्ताहस्य सप्तदिनानि क्रमशः, सूर्यः, चन्द्रः, मंगलः, बुधः, बृहस्पतिः, शुक्रः, शनिः च इत्यादयः देवाः आक्रान्ताः भवन्ति ।

ਥਿਤਿ ਪਛ ਮਾਸ ਰੁਤਿ ਲੋਗਨ ਮੈ ਲੋਗਚਾਰ ਏਕ ਏਕੰਕਾਰ ਕਉ ਨ ਕੋਊ ਦਿਨ ਦੀਨੇ ਹੈ ।
थिति पछ मास रुति लोगन मै लोगचार एक एकंकार कउ न कोऊ दिन दीने है ।

देवभूमिसम्बद्धानां सर्वेषां संस्कारानाम् अनुष्ठानानां च पूर्तये समाजेन अधिकं कालः उज्ज्वल-अन्धकार-कालयोः विभक्तः अस्ति । (चन्द्रस्य मोमीकरणं क्षीणं च) द्वादश मासाः षट् ऋतुः च। न तु स्मरणार्थं दिनं च निर्धारितम्

ਜਨਮ ਅਸਟਮੀ ਰਾਮ ਨਉਮੀ ਏਕਾਦਸੀ ਭਈ ਦੁਆਦਸੀ ਚਤੁਰਦਸੀ ਜਨਮੁ ਏ ਕੀਨੇ ਹੈ ।
जनम असटमी राम नउमी एकादसी भई दुआदसी चतुरदसी जनमु ए कीने है ।

ईश्वरः जन्मरहितः अस्ति किन्तु जन्म अष्टमी, राम नौमी, एकादशी च भगवान् श्रीकृष्णस्य, भगवान् रामस्य, देवस्य हरिबासरस्य च जन्मदिनानि सन्ति। दुआदसी वामनदेवस्य दिवसः, चौदासी तु नरसिंहस्य दिवसः। एते दिवसाः एतेषां देवानां जन्मदिवसाः इति निर्धारिताः सन्ति।

ਪਰਜਾ ਉਪਾਰਜਨ ਕੋ ਨ ਕੋਊ ਪਾਵੈ ਦਿਨ ਅਜੋਨੀ ਜਨਮੁ ਦਿਨੁ ਕਹੌ ਕੈਸੇ ਚੀਨੇ ਹੈ ।੪੮੪।
परजा उपारजन को न कोऊ पावै दिन अजोनी जनमु दिनु कहौ कैसे चीने है ।४८४।

अस्य ब्रह्माण्डस्य सृष्टेः दिवसं कोऽपि वक्तुं न शक्नोति । अथ कथं ज्ञायते तादृशस्य भगवतः जन्मदिनम् अजुनिः (जन्मतः परम्) ? एवं जायमानानां म्रियमाणानां देवानां पूजा वृथा। सनातनेश्वरस्य पूजा केवलं प्रयोजनात्मका एव। (४८४) ९.