रविवासरात् आरभ्य सप्ताहस्य सप्तदिनानि क्रमशः, सूर्यः, चन्द्रः, मंगलः, बुधः, बृहस्पतिः, शुक्रः, शनिः च इत्यादयः देवाः आक्रान्ताः भवन्ति ।
देवभूमिसम्बद्धानां सर्वेषां संस्कारानाम् अनुष्ठानानां च पूर्तये समाजेन अधिकं कालः उज्ज्वल-अन्धकार-कालयोः विभक्तः अस्ति । (चन्द्रस्य मोमीकरणं क्षीणं च) द्वादश मासाः षट् ऋतुः च। न तु स्मरणार्थं दिनं च निर्धारितम्
ईश्वरः जन्मरहितः अस्ति किन्तु जन्म अष्टमी, राम नौमी, एकादशी च भगवान् श्रीकृष्णस्य, भगवान् रामस्य, देवस्य हरिबासरस्य च जन्मदिनानि सन्ति। दुआदसी वामनदेवस्य दिवसः, चौदासी तु नरसिंहस्य दिवसः। एते दिवसाः एतेषां देवानां जन्मदिवसाः इति निर्धारिताः सन्ति।
अस्य ब्रह्माण्डस्य सृष्टेः दिवसं कोऽपि वक्तुं न शक्नोति । अथ कथं ज्ञायते तादृशस्य भगवतः जन्मदिनम् अजुनिः (जन्मतः परम्) ? एवं जायमानानां म्रियमाणानां देवानां पूजा वृथा। सनातनेश्वरस्य पूजा केवलं प्रयोजनात्मका एव। (४८४) ९.