कवित सवैय भाई गुरुदासः

पुटः - 74


ਬਰਨ ਬਰਨ ਬਹੁ ਬਰਨ ਘਟਾ ਘਮੰਡ ਬਸੁਧਾ ਬਿਰਾਜਮਾਨ ਬਰਖਾ ਅਨੰਦ ਕੈ ।
बरन बरन बहु बरन घटा घमंड बसुधा बिराजमान बरखा अनंद कै ।

आकाशे स्थूलविभिन्नवर्णानां मेघसङ्ग्रहेण वर्षा भवति या पृथिवीं सुन्दरं करोति यत् परितः सुखं प्रसारयति ।

ਬਰਨ ਬਰਨ ਹੁਇ ਪ੍ਰਫੁਲਿਤ ਬਨਾਸਪਤੀ ਬਰਨ ਬਰਨ ਫਲ ਫੂਲ ਮੂਲ ਕੰਦ ਕੈ ।
बरन बरन हुइ प्रफुलित बनासपती बरन बरन फल फूल मूल कंद कै ।

तेन च वर्णपुष्पाणि प्रफुल्लितानि भवन्ति । वनस्पतिः नूतनं नूतनं च रूपं धारयति।

ਬਰਨ ਬਰਨ ਖਗ ਬਿਬਿਧ ਭਾਖਾ ਪ੍ਰਗਾਸ ਕੁਸਮ ਸੁਗੰਧ ਪਉਨ ਗਉਨ ਸੀਤ ਮੰਦ ਕੈ ।
बरन बरन खग बिबिध भाखा प्रगास कुसम सुगंध पउन गउन सीत मंद कै ।

शीतलवायुना वहितवर्णीयपुष्पसुगन्धेन, भिन्न-आकार-प्रमाण-रस-फलैः च विविध-जातीय-पक्षिणः आगत्य आनन्देन गीतानि गायन्ति ।

ਰਵਨ ਗਵਨ ਜਲ ਥਨ ਤ੍ਰਿਨ ਸੋਭਾ ਨਿਧਿ ਸਫਲ ਹੁਇ ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਕੈ ।੭੪।
रवन गवन जल थन त्रिन सोभा निधि सफल हुइ चरन कमल मकरंद कै ।७४।

वर्षाऋतुस्य एतानि सर्वाणि आकर्षणानि भोक्तुं सतगुरुना उपदिष्टं भगवतः नामध्याने परिश्रमं कृत्वा अधिकं फलप्रदं आनन्ददायकं च भवति। (७४) ९.