अद्य मम जन्म सफलं फलप्रदं च जातम्। इदं शुभं दिवसं, रात्रौ, प्रहरणं, ये मम भगवता सह संयोगस्य क्षणाः प्रदत्तवन्तः, ते प्रशंसनीयाः, अभिवादनस्य च योग्याः सन्ति।
मम नाम सिमरनस्य सर्वे अलङ्काराः अद्य फलदाः सन्ति, इदानीं शय्यासदृशे हृदये मम भगवता सह मिलनस्य आध्यात्मिकं आनन्दं भोक्तुं प्रवृत्तः अस्मि। मम हृदि प्राङ्गणं मन्दिररूपं च शरीरं च अलङ्कृतं भवति।
मम हृदयस्य शयने मम भगवता सह संयोगस्य परिणामेण मम स्थिरं आध्यात्मिकदशायां आरामस्य आनन्दस्य च समुद्राः प्लवन्ति। दिव्यप्रकाशेन तेजस्वी भवति। स्तुतिवैभवेन भव्यवैभवेन च सुन्दरप्रतिबिम्बेन च मम आशीर्वादः दत्तः।
धर्मं, अर्थं, कामं, मोखं च अनुसरणानाम् अधिकं वांछनीयं न भवति इति भगवतः नाम; तस्य नामस्य ध्यानेन मम प्रेम्णः वर्णेन मम प्रियः प्रभुः मोहितः यः इदानीं आगत्य मम शय्यासदृशहृदयस्य आसनं कृतवान्। (६५२) ९.