कवित सवैय भाई गुरुदासः

पुटः - 652


ਸਫਲ ਜਨਮ ਧੰਨ ਆਜ ਕੋ ਦਿਵਸ ਰੈਨਿ ਪਹਰ ਮਹੂਰਤ ਘਰੀ ਅਉ ਪਲ ਪਾਏ ਹੈਂ ।
सफल जनम धंन आज को दिवस रैनि पहर महूरत घरी अउ पल पाए हैं ।

अद्य मम जन्म सफलं फलप्रदं च जातम्। इदं शुभं दिवसं, रात्रौ, प्रहरणं, ये मम भगवता सह संयोगस्य क्षणाः प्रदत्तवन्तः, ते प्रशंसनीयाः, अभिवादनस्य च योग्याः सन्ति।

ਸਫਲ ਸਿੰਗਾਰ ਚਾਰ ਸਿਹਜਾ ਸੰਜੋਗ ਭੋਗ ਆਂਗਨ ਮੰਦਰ ਅਤਿ ਸੁੰਦਰ ਸੁਹਾਏ ਹੈਂ ।
सफल सिंगार चार सिहजा संजोग भोग आंगन मंदर अति सुंदर सुहाए हैं ।

मम नाम सिमरनस्य सर्वे अलङ्काराः अद्य फलदाः सन्ति, इदानीं शय्यासदृशे हृदये मम भगवता सह मिलनस्य आध्यात्मिकं आनन्दं भोक्तुं प्रवृत्तः अस्मि। मम हृदि प्राङ्गणं मन्दिररूपं च शरीरं च अलङ्कृतं भवति।

ਜਗਮਗ ਜੋਤਿ ਸੋਭਾ ਕੀਰਤਿ ਪ੍ਰਤਾਪ ਛਬਿ ਆਨਦ ਸਹਜਿ ਸੁਖ ਸਾਗਰ ਬਢਾਏ ਹੈਂ ।
जगमग जोति सोभा कीरति प्रताप छबि आनद सहजि सुख सागर बढाए हैं ।

मम हृदयस्य शयने मम भगवता सह संयोगस्य परिणामेण मम स्थिरं आध्यात्मिकदशायां आरामस्य आनन्दस्य च समुद्राः प्लवन्ति। दिव्यप्रकाशेन तेजस्वी भवति। स्तुतिवैभवेन भव्यवैभवेन च सुन्दरप्रतिबिम्बेन च मम आशीर्वादः दत्तः।

ਅਰਥ ਧਰਮ ਕਾਮ ਮੋਖ ਨਿਹਕਾਮ ਨਾਮੁ ਪ੍ਰੇਮ ਰਸ ਰਸਿਕ ਹ੍ਵੈ ਲਾਲ ਮੇਰੇ ਆਏ ਹੈਂ ।੬੫੨।
अरथ धरम काम मोख निहकाम नामु प्रेम रस रसिक ह्वै लाल मेरे आए हैं ।६५२।

धर्मं, अर्थं, कामं, मोखं च अनुसरणानाम् अधिकं वांछनीयं न भवति इति भगवतः नाम; तस्य नामस्य ध्यानेन मम प्रेम्णः वर्णेन मम प्रियः प्रभुः मोहितः यः इदानीं आगत्य मम शय्यासदृशहृदयस्य आसनं कृतवान्। (६५२) ९.