यथा गजः पिपीलिका उदरं न धारयितुं शक्नोति, यथा लघु उड्डयनकीटः पर्वतस्य भारं उत्थापयितुं न शक्नोति, ।
यथा मशकदंशः सर्पराजं हन्तुं न शक्नोति, तथैव मकरः व्याघ्रं न जितुम्, न च तस्य सङ्गतिं कर्तुं शक्नोति,
यथा उलूकः उड्डीय गगनं प्राप्तुं न शक्नोति, न च मूषकः समुद्रं तरित्वा दूरं गन्तुं शक्नोति, ।
तथा अस्माकं प्रियेश्वरस्य प्रेमनीतिः अस्माकं कृते कठिना परा च अस्ति। अतीव गम्भीरः विषयः अस्ति । यथा जलबिन्दुः समुद्रजलेन सह विलीनः भवति तथा गुरुस्य भक्तः सिक्खः स्वस्य प्रियेश्वरेण सह एकः भवति। (७५) ९.