कवित सवैय भाई गुरुदासः

पुटः - 75


ਚੀਟੀ ਕੈ ਉਦਰ ਬਿਖੈ ਹਸਤੀ ਸਮਾਇ ਕੈਸੇ ਅਤੁਲ ਪਹਾਰ ਭਾਰ ਭ੍ਰਿੰਗੀਨ ਉਠਾਵਈ ।
चीटी कै उदर बिखै हसती समाइ कैसे अतुल पहार भार भ्रिंगीन उठावई ।

यथा गजः पिपीलिका उदरं न धारयितुं शक्नोति, यथा लघु उड्डयनकीटः पर्वतस्य भारं उत्थापयितुं न शक्नोति, ।

ਮਾਛਰ ਕੈ ਡੰਗ ਨ ਮਰਤ ਹੈ ਬਸਿਤ ਨਾਗੁ ਮਕਰੀ ਨ ਚੀਤੈ ਜੀਤੈ ਸਰਿ ਨ ਪੂਜਾਵਈ ।
माछर कै डंग न मरत है बसित नागु मकरी न चीतै जीतै सरि न पूजावई ।

यथा मशकदंशः सर्पराजं हन्तुं न शक्नोति, तथैव मकरः व्याघ्रं न जितुम्, न च तस्य सङ्गतिं कर्तुं शक्नोति,

ਤਮਚਰ ਉਡਤ ਨ ਪਹੂਚੈ ਆਕਾਸ ਬਾਸ ਮੂਸਾ ਤਉ ਨ ਪੈਰਤ ਸਮੁੰਦ੍ਰ ਪਾਰ ਪਾਵਈ ।
तमचर उडत न पहूचै आकास बास मूसा तउ न पैरत समुंद्र पार पावई ।

यथा उलूकः उड्डीय गगनं प्राप्तुं न शक्नोति, न च मूषकः समुद्रं तरित्वा दूरं गन्तुं शक्नोति, ।

ਤੈਸੇ ਪ੍ਰਿਅ ਪ੍ਰੇਮ ਨੇਮ ਅਗਮ ਅਗਾਧਿ ਬੋਧਿ ਗੁਰਮੁਖਿ ਸਾਗਰ ਜਿਉ ਬੂੰਦ ਹੁਇ ਸਮਾਵਈ ।੭੫।
तैसे प्रिअ प्रेम नेम अगम अगाधि बोधि गुरमुखि सागर जिउ बूंद हुइ समावई ।७५।

तथा अस्माकं प्रियेश्वरस्य प्रेमनीतिः अस्माकं कृते कठिना परा च अस्ति। अतीव गम्भीरः विषयः अस्ति । यथा जलबिन्दुः समुद्रजलेन सह विलीनः भवति तथा गुरुस्य भक्तः सिक्खः स्वस्य प्रियेश्वरेण सह एकः भवति। (७५) ९.