भगवतः अमृतसदृशे नामे मत्तं यस्य प्रत्येकं अङ्गं मत्तं भवति तस्य सच्चे गुरुस्य प्रेम्णः शिष्याः भयानकरूपेण मनोहररूपस्य भगवते लीनाः तिष्ठन्ति।
यथा पतङ्गः प्रकाशप्रेमेण सर्वदा लीनः भवति, तथैव भक्तस्य मनः सत्यगुरुस्य झलकं प्रति केन्द्रितं भवति। यथा मृगः घण्डा हेर्हस्य (पुराणकालस्य वाद्ययंत्रस्य) धुनेन मुग्धः भवति तथा भक्तः स्य सुरीले धुने मग्नः तिष्ठति
गुरुप्रधानः सिक्खः कामक्रोधलोभसक्तिविहीनः, अभिमानादिदोषाणां च लज्जालुः भवति।
गुरु-चेतनानां नाम-साधकानां च मनः गूढ-दशम-द्वारे निवसति। एतत् स्थानं आनन्दपूर्णं, विस्मयात् परं विस्मयकारी, अत्यन्तं आश्चर्यजनकं च अस्ति । (२९३) ९.