कवित सवैय भाई गुरुदासः

पुटः - 451


ਜੈਸੇ ਜਲ ਕੂਪ ਨਿਕਸਤ ਜਤਨ ਕੀਏ ਸੀਚੀਅਤ ਖੇਤ ਏਕੈ ਪਹੁਚਤ ਨ ਆਨ ਕਉ ।
जैसे जल कूप निकसत जतन कीए सीचीअत खेत एकै पहुचत न आन कउ ।

यथा कूपात् जलं भिन्नविधैः आकर्षयितुं शक्यते, यथा लोटापाशः, फारसीचक्रादिकं ततः क्षेत्रस्य सेचनार्थं निर्देशितं भवति, अन्यत्र न गच्छति।

ਪਥਿਕ ਪਪੀਹਾ ਪਿਆਸੇ ਆਸ ਲਗਿ ਢਿਗ ਬੈਠਿ ਬਿਨੁ ਗੁਨੁ ਭਾਂਜਨ ਤ੍ਰਿਪਤਿ ਕਤ ਪ੍ਰਾਨ ਕਉ ।
पथिक पपीहा पिआसे आस लगि ढिग बैठि बिनु गुनु भांजन त्रिपति कत प्रान कउ ।

पथिकः वर्षपक्षी च कूपसमीपे तृष्णां कृत्वा उपविष्टाः भवेयुः परन्तु कूपात् जलं आकर्षयितुं साधनं विना तृष्णां शान्तयितुं न शक्नुवन्ति अतः तेषां तृष्णां शान्तयितुं न शक्नुवन्ति

ਤੈਸੇ ਹੀ ਸਕਲ ਦੇਵ ਟੇਵ ਸੈ ਟਰਤ ਨਾਹਿ ਸੇਵਾ ਕੀਏ ਦੇਤ ਫਲ ਕਾਮਨਾ ਸਮਾਨਿ ਕਉ ।
तैसे ही सकल देव टेव सै टरत नाहि सेवा कीए देत फल कामना समानि कउ ।

तथैव सर्वे देवा देवीः स्वशक्त्या किमपि कर्तुं शक्नुवन्ति । भक्तस्य सेवां तावत् एव पुरस्कृतुं शक्नुवन्ति तदपि लौकिककामानां।

ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਬਰਖਾ ਅੰਮ੍ਰਿਤ ਹਿਤਿ ਬਰਖ ਹਰਖਿ ਦੇਤ ਸਰਬ ਨਿਧਾਨ ਕਉ ।੪੫੧।
पूरन ब्रहम गुर बरखा अंम्रित हिति बरख हरखि देत सरब निधान कउ ।४५१।

परन्तु सम्पूर्णः सिद्धः च ईश्वररूपः सच्चः गुरुः सर्वेषां सुखानाम् आरामस्य च निधिगृहस्य नामस्य आध्यात्मिकसुखदं अम्ब्रोसियलमृतं वर्षयति। (देवदेव्याः सेवा लाभे तुच्छा यदा तु सत्यगुरु आशीर्वादस्य