यथा कूपात् जलं भिन्नविधैः आकर्षयितुं शक्यते, यथा लोटापाशः, फारसीचक्रादिकं ततः क्षेत्रस्य सेचनार्थं निर्देशितं भवति, अन्यत्र न गच्छति।
पथिकः वर्षपक्षी च कूपसमीपे तृष्णां कृत्वा उपविष्टाः भवेयुः परन्तु कूपात् जलं आकर्षयितुं साधनं विना तृष्णां शान्तयितुं न शक्नुवन्ति अतः तेषां तृष्णां शान्तयितुं न शक्नुवन्ति
तथैव सर्वे देवा देवीः स्वशक्त्या किमपि कर्तुं शक्नुवन्ति । भक्तस्य सेवां तावत् एव पुरस्कृतुं शक्नुवन्ति तदपि लौकिककामानां।
परन्तु सम्पूर्णः सिद्धः च ईश्वररूपः सच्चः गुरुः सर्वेषां सुखानाम् आरामस्य च निधिगृहस्य नामस्य आध्यात्मिकसुखदं अम्ब्रोसियलमृतं वर्षयति। (देवदेव्याः सेवा लाभे तुच्छा यदा तु सत्यगुरु आशीर्वादस्य