कवित सवैय भाई गुरुदासः

पुटः - 518


ਜੈਸੇ ਮੇਘ ਬਰਖਤ ਹਰਖਤਿ ਹੈ ਕ੍ਰਿਸਾਨਿ ਬਿਲਖ ਬਦਨ ਲੋਧਾ ਲੋਨ ਗਰਿ ਜਾਤ ਹੈ ।
जैसे मेघ बरखत हरखति है क्रिसानि बिलख बदन लोधा लोन गरि जात है ।

यथा कृषकः वृष्टिं दृष्ट्वा आनन्दितः भवति परन्तु बुनकरस्य मुखं भस्म भवति, सः चञ्चलः, दुःखी च भवति।

ਜੈਸੇ ਪਰਫੁਲਤ ਹੁਇ ਸਕਲ ਬਨਾਸਪਤੀ ਸੁਕਤ ਜਵਾਸੋ ਆਕ ਮੂਲ ਮੁਰਝਾਤ ਹੈ ।
जैसे परफुलत हुइ सकल बनासपती सुकत जवासो आक मूल मुरझात है ।

यथा वर्षापातेन सर्वाणि वनस्पतयः हरितानि भवन्ति परन्तु उष्ट्रकण्टकस्य (Alhagi maurorum) वनस्पतिः शुष्कं भवति, अक् (Calotropis procera) तु तस्य मूलतः एव शुष्कं भवति।

ਜੈਸੇ ਖੇਤ ਸਰਵਰ ਪੂਰਨ ਕਿਰਖ ਜਲ ਊਚ ਥਲ ਕਾਲਰ ਨ ਜਲ ਠਹਿਰਾਤ ਹੈ ।
जैसे खेत सरवर पूरन किरख जल ऊच थल कालर न जल ठहिरात है ।

यथा वर्षायां तडागाः क्षेत्राणि च जलेन पूर्यन्ते, परन्तु पिण्डेषु, लवणभूमिषु च जलं न सञ्चितुं शक्नोति ।

ਗੁਰ ਉਪਦੇਸ ਪਰਵੇਸ ਗੁਰਸਿਖ ਰਿਦੈ ਸਾਕਤ ਸਕਤਿ ਮਤਿ ਸੁਨਿ ਸਕੁਚਾਤ ਹੈ ।੫੧੮।
गुर उपदेस परवेस गुरसिख रिदै साकत सकति मति सुनि सकुचात है ।५१८।

तथैव गुरुस्य सिक्खस्य मनसि सत्यगुरुप्रवचनं व्याप्तं भवति, यत् तं सर्वदा पुष्पसुखदशायां स्थापयति। लौकिक-आकर्षण-परिग्रहे तु स्वार्थो नित्यं मम्मो (माया) मग्नः भवति। इत्थम्‌