यथा कृषकः वृष्टिं दृष्ट्वा आनन्दितः भवति परन्तु बुनकरस्य मुखं भस्म भवति, सः चञ्चलः, दुःखी च भवति।
यथा वर्षापातेन सर्वाणि वनस्पतयः हरितानि भवन्ति परन्तु उष्ट्रकण्टकस्य (Alhagi maurorum) वनस्पतिः शुष्कं भवति, अक् (Calotropis procera) तु तस्य मूलतः एव शुष्कं भवति।
यथा वर्षायां तडागाः क्षेत्राणि च जलेन पूर्यन्ते, परन्तु पिण्डेषु, लवणभूमिषु च जलं न सञ्चितुं शक्नोति ।
तथैव गुरुस्य सिक्खस्य मनसि सत्यगुरुप्रवचनं व्याप्तं भवति, यत् तं सर्वदा पुष्पसुखदशायां स्थापयति। लौकिक-आकर्षण-परिग्रहे तु स्वार्थो नित्यं मम्मो (माया) मग्नः भवति। इत्थम्