गुरुचेतनः साधुसङ्गे स्वचेतनासूत्रे दिव्यशब्दं तारयति। सर्वेषु सर्व्वस्थस्य भगवतः आत्मारूपस्य सन्निधिं सर्वेषु स्वीकरोति।
मनसि गुरुेश्वरप्रेमश्रद्धे सदा निमग्नः भवति। सः सर्वेषां समानं, स्मितं च व्यवहारं करोति।
सच्चिगुरुसन्निधौ यः कदापि निवसति सः गुरुचेतनः सदा विनयशीलः भवति, दासानाम् (गुरुस्य) दासत्वस्य बुद्धिः च भवति। यदा च वदति तदा तस्य वचनं मधुरं याचनापूर्णं च भवति।
गुरुप्रधानः प्रतिश्वासेन तं स्मरति, आज्ञाकारी इव भगवतः सन्निधौ तिष्ठति। एवं तस्य आत्मा शान्तिशान्तिनिधिगृहे लीनः तिष्ठति। (१३७) ९.