कवित सवैय भाई गुरुदासः

पुटः - 137


ਗੁਰਮੁਖਿ ਸਾਧਸੰਗੁ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਪੂਰਨ ਬ੍ਰਹਮ ਸਰਬਾਤਮ ਕੈ ਜਾਨੀਐ ।
गुरमुखि साधसंगु सबद सुरति लिव पूरन ब्रहम सरबातम कै जानीऐ ।

गुरुचेतनः साधुसङ्गे स्वचेतनासूत्रे दिव्यशब्दं तारयति। सर्वेषु सर्व्वस्थस्य भगवतः आत्मारूपस्य सन्निधिं सर्वेषु स्वीकरोति।

ਸਹਜ ਸੁਭਾਇ ਰਿਦੈ ਭਾਵਨੀ ਭਗਤਿ ਭਾਇ ਬਿਹਸਿ ਮਿਲਨ ਸਮਦਰਸ ਧਿਆਨੀਐ ।
सहज सुभाइ रिदै भावनी भगति भाइ बिहसि मिलन समदरस धिआनीऐ ।

मनसि गुरुेश्वरप्रेमश्रद्धे सदा निमग्नः भवति। सः सर्वेषां समानं, स्मितं च व्यवहारं करोति।

ਨਿਮ੍ਰਤਾ ਨਿਵਾਸ ਦਾਸ ਦਾਸਨ ਦਾਸਾਨ ਮਤਿ ਮਧੁਰ ਬਚਨ ਮੁਖ ਬੇਨਤੀ ਬਖਾਨੀਐ ।
निम्रता निवास दास दासन दासान मति मधुर बचन मुख बेनती बखानीऐ ।

सच्चिगुरुसन्निधौ यः कदापि निवसति सः गुरुचेतनः सदा विनयशीलः भवति, दासानाम् (गुरुस्य) दासत्वस्य बुद्धिः च भवति। यदा च वदति तदा तस्य वचनं मधुरं याचनापूर्णं च भवति।

ਪੂਜਾ ਪ੍ਰਾਨ ਗਿਆਨ ਗੁਰ ਆਗਿਆਕਾਰੀ ਅਗ੍ਰਭਾਗ ਆਤਮ ਅਵੇਸ ਪਰਮਾਤਮ ਨਿਧਾਨੀਐ ।੧੩੭।
पूजा प्रान गिआन गुर आगिआकारी अग्रभाग आतम अवेस परमातम निधानीऐ ।१३७।

गुरुप्रधानः प्रतिश्वासेन तं स्मरति, आज्ञाकारी इव भगवतः सन्निधौ तिष्ठति। एवं तस्य आत्मा शान्तिशान्तिनिधिगृहे लीनः तिष्ठति। (१३७) ९.