कवित सवैय भाई गुरुदासः

पुटः - 452


ਜੈਸੇ ਉਲੂ ਦਿਨ ਸਮੈ ਕਾਹੂਐ ਨ ਦੇਖਿਓ ਭਾਵੈ ਤੈਸੇ ਸਾਧਸੰਗਤਿ ਮੈ ਆਨ ਦੇਵ ਸੇਵਕੈ ।
जैसे उलू दिन समै काहूऐ न देखिओ भावै तैसे साधसंगति मै आन देव सेवकै ।

यथा दिवा उलूकस्य दर्शनं केनचित् शरीरेण न प्रशंस्यते, तथैव तेषां पवित्रसङ्घे सच्चिगुरुशिष्येण अरोच्यमानः देवस्य अनुयायी भवति।

ਜੈਸੇ ਕਊਆ ਬਿਦਿਆਮਾਨ ਬੋਲਤ ਨ ਕਾਹੂ ਭਾਵੈ ਆਨ ਦੇਵ ਸੇਵਕ ਜਉ ਬੋਲੈ ਅਹੰਮੇਵ ਕੈ ।
जैसे कऊआ बिदिआमान बोलत न काहू भावै आन देव सेवक जउ बोलै अहंमेव कै ।

यथा काककवः केनापि न प्रशंस्यते, यथा देवभक्तः देवरूपस्य सत्यगुरुस्य पवित्रसभायां न प्रशंसितः भवति। (यतो हि सः स्वदेवतायाः अभिमानी लक्षणं वदति स्यात्)

ਕਟਤ ਚਟਤ ਸ੍ਵਾਨ ਪ੍ਰੀਤਿ ਬਿਪ੍ਰੀਤਿ ਜੈਸੇ ਆਨ ਦੇਵ ਸੇਵਕ ਸੁਹਾਇ ਨ ਕਟੇਵ ਕੈ ।
कटत चटत स्वान प्रीति बिप्रीति जैसे आन देव सेवक सुहाइ न कटेव कै ।

यथा श्वः पट्टितः लेहयति, उद्घोषितः, ताडितः च दंशति च। (उभौ कर्म न हितं), २.

ਜੈਸੇ ਮਰਾਲ ਮਾਲ ਸੋਭਤ ਨ ਬਗੁ ਠਗੁ ਕਾਢੀਐ ਪਕਰਿ ਕਰਿ ਆਨ ਦੇਵ ਸੇਵਕੈ ।੪੫੨।
जैसे मराल माल सोभत न बगु ठगु काढीऐ पकरि करि आन देव सेवकै ।४५२।

यथा बगुला हंससमूहे न युज्यते, ततः निर्गतो भवति, तथैव कस्यचित् देवस्य वा देव्यस्य वा भक्तः ईश्वरपूजकसन्तसभायां न युज्यते । एतादृशाः नकलीभक्ताः एतेभ्यः सभाभ्यः निर्गन्तुं भवेयुः। (४५२) ९.