यथा दिवा उलूकस्य दर्शनं केनचित् शरीरेण न प्रशंस्यते, तथैव तेषां पवित्रसङ्घे सच्चिगुरुशिष्येण अरोच्यमानः देवस्य अनुयायी भवति।
यथा काककवः केनापि न प्रशंस्यते, यथा देवभक्तः देवरूपस्य सत्यगुरुस्य पवित्रसभायां न प्रशंसितः भवति। (यतो हि सः स्वदेवतायाः अभिमानी लक्षणं वदति स्यात्)
यथा श्वः पट्टितः लेहयति, उद्घोषितः, ताडितः च दंशति च। (उभौ कर्म न हितं), २.
यथा बगुला हंससमूहे न युज्यते, ततः निर्गतो भवति, तथैव कस्यचित् देवस्य वा देव्यस्य वा भक्तः ईश्वरपूजकसन्तसभायां न युज्यते । एतादृशाः नकलीभक्ताः एतेभ्यः सभाभ्यः निर्गन्तुं भवेयुः। (४५२) ९.