सच्चे गुरुस्य आज्ञाकारी शिष्यस्य स्वसङ्घेन सह मिलनस्य महत्त्वं अत्यन्तं आश्चर्यजनकम् अस्ति। सर्वान् शर्ताः परस्परप्रेमसंहिता च अनुसृत्य तस्मिन् प्रकाशः सिद्धेश्वरस्य दिव्यः प्रकाशते।
सत्यगुरुस्य सुगन्धितसन्निधौ अमृतसदृशस्य नामस्य प्राप्त्या सः तादृशं शान्तिं अनुभवति यस्याः समीकरणं कोऽपि जगतः पूजां कर्तुं न शक्नोति।
आध्यात्मिकसौन्दर्यात् गुरुप्रधानः रूपसुन्दरः भवति । विस्मयविस्मयावस्थायां सः समाधिदातृरागेषु लीनः भवति यत् जगति केनचित् रूपेण गायनगुणेन वा न तुल्यम् ।
अमृतसदृशनामस्य नित्यं ध्यानस्य अभ्यासेन गूढदशमद्वारात् दिव्यस्य अमृतस्य नित्यं प्रवाहः भवति। एषा अवस्था कतरनी आनन्देन आनन्देन च जगति अन्यैः सह अतुलनीया अस्ति । (२८५) ९.