कवित सवैय भाई गुरुदासः

पुटः - 285


ਗੁਰਮੁਖਿ ਸੰਗਤਿ ਮਿਲਾਪ ਕੋ ਪ੍ਰਤਾਪ ਅਤਿ ਪੂਰਨ ਪ੍ਰਗਾਸ ਪ੍ਰੇਮ ਨੇਮ ਕੈ ਪਰਸਪਰ ਹੈ ।
गुरमुखि संगति मिलाप को प्रताप अति पूरन प्रगास प्रेम नेम कै परसपर है ।

सच्चे गुरुस्य आज्ञाकारी शिष्यस्य स्वसङ्घेन सह मिलनस्य महत्त्वं अत्यन्तं आश्चर्यजनकम् अस्ति। सर्वान् शर्ताः परस्परप्रेमसंहिता च अनुसृत्य तस्मिन् प्रकाशः सिद्धेश्वरस्य दिव्यः प्रकाशते।

ਚਰਨ ਕਮਲ ਰਜ ਬਾਸਨਾ ਸੁਬਾਸ ਰਾਸਿ ਸੀਤਲਤਾ ਕੋਮਲ ਪੂਜਾ ਕੋਟਾਨਿ ਸਮਸਰਿ ਹੈ ।
चरन कमल रज बासना सुबास रासि सीतलता कोमल पूजा कोटानि समसरि है ।

सत्यगुरुस्य सुगन्धितसन्निधौ अमृतसदृशस्य नामस्य प्राप्त्या सः तादृशं शान्तिं अनुभवति यस्याः समीकरणं कोऽपि जगतः पूजां कर्तुं न शक्नोति।

ਰੂਪ ਕੈ ਅਨੂਪ ਰੂਪ ਅਤਿ ਅਸਚਰਜਮੈ ਨਾਨਾ ਬਿਸਮਾਦ ਰਾਗ ਰਾਗਨੀ ਨ ਪਟੰਤਰ ਹੈ ।
रूप कै अनूप रूप अति असचरजमै नाना बिसमाद राग रागनी न पटंतर है ।

आध्यात्मिकसौन्दर्यात् गुरुप्रधानः रूपसुन्दरः भवति । विस्मयविस्मयावस्थायां सः समाधिदातृरागेषु लीनः भवति यत् जगति केनचित् रूपेण गायनगुणेन वा न तुल्यम् ।

ਨਿਝਰ ਅਪਾਰ ਧਾਰ ਅੰਮ੍ਰਿਤ ਨਿਧਾਨ ਪਾਨ ਪਰਮਦਭੁਤ ਗਤਿ ਆਨ ਨਹੀ ਸਮਸਰਿ ਹੈ ।੨੮੫।
निझर अपार धार अंम्रित निधान पान परमदभुत गति आन नही समसरि है ।२८५।

अमृतसदृशनामस्य नित्यं ध्यानस्य अभ्यासेन गूढदशमद्वारात् दिव्यस्य अमृतस्य नित्यं प्रवाहः भवति। एषा अवस्था कतरनी आनन्देन आनन्देन च जगति अन्यैः सह अतुलनीया अस्ति । (२८५) ९.