कवित सवैय भाई गुरुदासः

पुटः - 398


ਆਪਨੋ ਸੁਅੰਨਿ ਜੈਸੇ ਲਾਗਤ ਪਿਆਰੋ ਜੀਅ ਜਾਨੀਐ ਵੈਸੋ ਈ ਪਿਆਰੋ ਸਕਲ ਸੰਸਾਰ ਕਉ ।
आपनो सुअंनि जैसे लागत पिआरो जीअ जानीऐ वैसो ई पिआरो सकल संसार कउ ।

यथा पुत्रं हृदयेन प्रेम करोति तथा तेषां पुत्राः सर्वैः लोकैः प्रियाः भवन्ति ।

ਆਪਨੋ ਦਰਬੁ ਜੈਸੇ ਰਾਖੀਐ ਜਤਨ ਕਰਿ ਵੈਸੋ ਈ ਸਮਝਿ ਸਭ ਕਾਹੂ ਕੇ ਬਿਉਹਾਰ ਕਉ ।
आपनो दरबु जैसे राखीऐ जतन करि वैसो ई समझि सभ काहू के बिउहार कउ ।

यथा स्वधनसम्पत्त्याः पूर्णतया पालनं करोति तथा परव्यापारव्यापारस्य च मौद्रिकरूपेण व्यवहारः कर्तव्यः ।

ਅਸਤੁਤਿ ਨਿੰਦਾ ਸੁਨਿ ਬਿਆਪਤ ਹਰਖ ਸੋਗ ਵੈਸੀਐ ਲਗਤ ਜਗ ਅਨਿਕ ਪ੍ਰਕਾਰ ਕਉ ।
असतुति निंदा सुनि बिआपत हरख सोग वैसीऐ लगत जग अनिक प्रकार कउ ।

यथा स्तुतिं श्रुत्वा सुखी भवति, आत्मनः विषये निन्दां श्रुत्वा विक्षिप्तः भवति, तथैव अन्येषां अपि तथैव भावः भविष्यति इति स्वीकृत्य चिन्तनीयम् ।

ਤੈਸੇ ਕੁਲ ਧਰਮੁ ਕਰਮ ਜੈਸੋ ਜੈਸੋ ਕਾ ਕੋ ਉਤਮ ਕੈ ਮਾਨਿ ਜਾਨਿ ਬ੍ਰਹਮ ਬ੍ਰਿਥਾਰ ਕਉ ।੩੯੮।
तैसे कुल धरमु करम जैसो जैसो का को उतम कै मानि जानि ब्रहम ब्रिथार कउ ।३९८।

तथा च कुलपरम्परानुसारं यः कोऽपि व्यापारः वृत्तिः वा तस्य परमं युक्ततमं च स्वीक्रियताम् । (अस्मिन् कारणे कस्यचित् क्षतिः न कर्तव्या)। एतत् पर्याप्तं लस्य सर्वगतत्वं ज्ञातुं