सच्चिद्गुरुस्य अभिषेकस्य तस्य प्रज्ञायाश्च प्राप्त्या मायागुणत्रयेषु भ्रमन्तं मनः स्थिरं भवति ततः गुरुवचनेषु आश्वासनं अनुभवति।
अमृतसदृशं नाम लब्ध्वाभ्यासं कृत्वा भगवन्तं जगत् च संमिश्रं पश्यति। सः गुरुस्य सिक्खः ज्ञानं हृदये आत्मसातयति यतः तत् सम्पूर्णेन ईश्वरसदृशेन सत्यगुरुणा आशीर्वादं प्राप्तम् अस्ति।
भगवतः नामस्य प्रेम्णः वर्णः गुरुस्य सिक्खः स्थूलेषु अगोचरेषु च जातिषु भगवतः उपस्थितिं परिचिनोति यथा गोजातयः समानप्रकारस्य दुग्धं ददति।
सः अवगच्छति यत् भगवान् स्वसृष्टौ व्याप्तः अस्ति यथा चित्रकारः स्वचित्रे, वाद्ययन्त्रे एकः धुनः, पुत्रे पितुः गुणाः च। (227) ९.