कवित सवैय भाई गुरुदासः

पुटः - 227


ਆਤਮਾ ਤ੍ਰਿਬਿਧੀ ਜਤ੍ਰ ਕਤ੍ਰ ਸੈ ਇਕਤ੍ਰ ਭਏ ਗੁਰਮਤਿ ਸਤਿ ਨਿਹਚਲ ਮਨ ਮਾਨੇ ਹੈ ।
आतमा त्रिबिधी जत्र कत्र सै इकत्र भए गुरमति सति निहचल मन माने है ।

सच्चिद्गुरुस्य अभिषेकस्य तस्य प्रज्ञायाश्च प्राप्त्या मायागुणत्रयेषु भ्रमन्तं मनः स्थिरं भवति ततः गुरुवचनेषु आश्वासनं अनुभवति।

ਜਗਜੀਵਨ ਜਗ ਜਗ ਜਗਜੀਵਨ ਮੈ ਪੂਰਨ ਬ੍ਰਹਮਗਿਆਨ ਧਿਆਨ ਉਰ ਆਨੇ ਹੈ ।
जगजीवन जग जग जगजीवन मै पूरन ब्रहमगिआन धिआन उर आने है ।

अमृतसदृशं नाम लब्ध्वाभ्यासं कृत्वा भगवन्तं जगत् च संमिश्रं पश्यति। सः गुरुस्य सिक्खः ज्ञानं हृदये आत्मसातयति यतः तत् सम्पूर्णेन ईश्वरसदृशेन सत्यगुरुणा आशीर्वादं प्राप्तम् अस्ति।

ਸੂਖਮ ਸਥੂਲ ਮੂਲ ਏਕ ਹੀ ਅਨੇਕ ਮੇਕ ਗੋਰਸ ਗੋਬੰਸ ਗਤਿ ਪ੍ਰੇਮ ਪਹਿਚਾਨੇ ਹੈ ।
सूखम सथूल मूल एक ही अनेक मेक गोरस गोबंस गति प्रेम पहिचाने है ।

भगवतः नामस्य प्रेम्णः वर्णः गुरुस्य सिक्खः स्थूलेषु अगोचरेषु च जातिषु भगवतः उपस्थितिं परिचिनोति यथा गोजातयः समानप्रकारस्य दुग्धं ददति।

ਕਾਰਨ ਮੈ ਕਾਰਨ ਕਰਨ ਚਿਤ੍ਰਿ ਮੈ ਚਿਤੇਰੋ ਜੰਤ੍ਰ ਧੁਨਿ ਜੰਤ੍ਰੀ ਜਨ ਕੈ ਜਨਕ ਜਾਨੇ ਹੈ ।੨੨੭।
कारन मै कारन करन चित्रि मै चितेरो जंत्र धुनि जंत्री जन कै जनक जाने है ।२२७।

सः अवगच्छति यत् भगवान् स्वसृष्टौ व्याप्तः अस्ति यथा चित्रकारः स्वचित्रे, वाद्ययन्त्रे एकः धुनः, पुत्रे पितुः गुणाः च। (227) ९.