मण्डूकः कमलपुष्पः, वेणुचन्दनवृक्षः, क्रेनः हंसः च, साधारणः पाषाणः च दार्शनिकशिला च, अमृतं विषं च मिलितुं शक्नुवन्ति तथापि परस्परं लक्षणं न स्वीकुर्वन्ति।
मृगस्य नौसेनायां कस्तूरी अस्ति, कोबरे फणायां मोती अस्ति, भृङ्गः मधुना सह जीवति, बांझः स्त्रियाः भर्त्रा सह प्रेम्णा मिलितुं प्राप्नोति परन्तु सर्वं व्यर्थम्।
यथा उलूकस्य कृते सूर्यस्य प्रकाशः, वन्यौषधिस्य (जवरान्-अल्होगी मौनोसुम्) वर्षा, रोगी कृते वस्त्रं भोजनं च रोगवत् भवति।
तथैव मलिनं दुष्टं च हृदयं गुरुप्रवचनशिक्षाबीजानां कृते उर्वरं न भवितुम् अर्हति। केवलं न अङ्कुरति। तादृशः पुरुषः स्वस्य ईश्वरात् विरक्तः एव तिष्ठति । (२९९) ९.