कवित सवैय भाई गुरुदासः

पुटः - 299


ਦਾਦਰ ਸਰੋਜ ਬਾਸ ਬਾਵਨ ਮਰਾਲ ਬਗ ਪਾਰਸ ਬਖਾਨ ਬਿਖੁ ਅੰਮ੍ਰਿਤ ਸੰਜੋਗ ਹੈ ।
दादर सरोज बास बावन मराल बग पारस बखान बिखु अंम्रित संजोग है ।

मण्डूकः कमलपुष्पः, वेणुचन्दनवृक्षः, क्रेनः हंसः च, साधारणः पाषाणः च दार्शनिकशिला च, अमृतं विषं च मिलितुं शक्नुवन्ति तथापि परस्परं लक्षणं न स्वीकुर्वन्ति।

ਮ੍ਰਿਗ ਮ੍ਰਿਗਮਦ ਅਹਿ ਮਨਿ ਮਧੁ ਮਾਖੀ ਸਾਖੀ ਬਾਝ ਬਧੂ ਨਾਹ ਨੇਹ ਨਿਹਫਲ ਭੋਗ ਹੈ ।
म्रिग म्रिगमद अहि मनि मधु माखी साखी बाझ बधू नाह नेह निहफल भोग है ।

मृगस्य नौसेनायां कस्तूरी अस्ति, कोबरे फणायां मोती अस्ति, भृङ्गः मधुना सह जीवति, बांझः स्त्रियाः भर्त्रा सह प्रेम्णा मिलितुं प्राप्नोति परन्तु सर्वं व्यर्थम्।

ਦਿਨਕਰ ਜੋਤਿ ਉਲੂ ਬਰਖੈ ਸਮੈ ਜਵਾਸੋ ਅਸਨ ਬਸਨ ਜੈਸੇ ਬ੍ਰਿਥਾਵੰਤ ਰੋਗ ਹੈ ।
दिनकर जोति उलू बरखै समै जवासो असन बसन जैसे ब्रिथावंत रोग है ।

यथा उलूकस्य कृते सूर्यस्य प्रकाशः, वन्यौषधिस्य (जवरान्-अल्होगी मौनोसुम्) वर्षा, रोगी कृते वस्त्रं भोजनं च रोगवत् भवति।

ਤੈਸੇ ਗੁਰਮਤਿ ਬੀਜ ਜਮਤ ਨ ਕਾਲਰ ਮੈ ਅੰਕੁਰ ਉਦੋਤ ਹੋਤ ਨਾਹਿਨ ਬਿਓਗ ਹੈ ।੨੯੯।
तैसे गुरमति बीज जमत न कालर मै अंकुर उदोत होत नाहिन बिओग है ।२९९।

तथैव मलिनं दुष्टं च हृदयं गुरुप्रवचनशिक्षाबीजानां कृते उर्वरं न भवितुम् अर्हति। केवलं न अङ्कुरति। तादृशः पुरुषः स्वस्य ईश्वरात् विरक्तः एव तिष्ठति । (२९९) ९.