यः· साधुदर्शने दर्शने च नियमितः, सः सत्यार्थे भगवतः चिन्तकः अस्ति। सर्वेषु समानं पश्यति सर्वेषु भगवतः सान्निध्यं च अनुभवति।
गुरुवचनचिन्तनं प्राथमिकं आधारं धारयन् हृदये निक्षिपति स एव गुरुशिक्षायाः सच्चा अनुयायी सत्यार्थे भगवतः ज्ञाता च।
यस्य दृष्टिः सत्यगुरुदर्शने केन्द्रीभूता, गुरुस्य दिव्यवचनश्रवणे केन्द्रितश्रवणशक्तिः च सः सत्यार्थे स्वप्रियेश्वरस्य प्रेमी भवति।
यः एकस्य भगवतः प्रेम्णि रञ्जितः अस्ति सः साधुसङ्गमे भगवतः नामस्य गहनं ध्यानं मग्नः भवति सः सत्यमेव मुक्तः स्वच्छः गुरुप्रधानः व्यक्तिः च भवति। (३२७) ९.