कवित सवैय भाई गुरुदासः

पुटः - 327


ਸਾਧੁਸੰਗਿ ਦਰਸਨ ਕੋ ਹੈ ਨਿਤਨੇਮੁ ਜਾ ਕੋ ਸੋਈ ਦਰਸਨੀ ਸਮਦਰਸ ਧਿਆਨੀ ਹੈ ।
साधुसंगि दरसन को है नितनेमु जा को सोई दरसनी समदरस धिआनी है ।

यः· साधुदर्शने दर्शने च नियमितः, सः सत्यार्थे भगवतः चिन्तकः अस्ति। सर्वेषु समानं पश्यति सर्वेषु भगवतः सान्निध्यं च अनुभवति।

ਸਬਦ ਬਿਬੇਕ ਏਕ ਟੇਕ ਜਾ ਕੈ ਮਨਿ ਬਸੈ ਮਾਨਿ ਗੁਰ ਗਿਆਨ ਸੋਈ ਬ੍ਰਹਮਗਿਆਨੀ ਹੈ ।
सबद बिबेक एक टेक जा कै मनि बसै मानि गुर गिआन सोई ब्रहमगिआनी है ।

गुरुवचनचिन्तनं प्राथमिकं आधारं धारयन् हृदये निक्षिपति स एव गुरुशिक्षायाः सच्चा अनुयायी सत्यार्थे भगवतः ज्ञाता च।

ਦ੍ਰਿਸਟਿ ਦਰਸ ਅਰੁ ਸਬਦ ਸੁਰਤਿ ਮਿਲਿ ਪ੍ਰੇਮੀ ਪ੍ਰਿਅ ਪ੍ਰੇਮ ਉਨਮਨ ਉਨਮਾਨੀ ਹੈ ।
द्रिसटि दरस अरु सबद सुरति मिलि प्रेमी प्रिअ प्रेम उनमन उनमानी है ।

यस्य दृष्टिः सत्यगुरुदर्शने केन्द्रीभूता, गुरुस्य दिव्यवचनश्रवणे केन्द्रितश्रवणशक्तिः च सः सत्यार्थे स्वप्रियेश्वरस्य प्रेमी भवति।

ਸਹਜ ਸਮਾਧਿ ਸਾਧਸੰਗਿ ਇਕ ਰੰਗ ਜੋਈ ਸੋਈ ਗੁਰਮੁਖਿ ਨਿਰਮਲ ਨਿਰਬਾਨੀ ਹੈ ।੩੨੭।
सहज समाधि साधसंगि इक रंग जोई सोई गुरमुखि निरमल निरबानी है ।३२७।

यः एकस्य भगवतः प्रेम्णि रञ्जितः अस्ति सः साधुसङ्गमे भगवतः नामस्य गहनं ध्यानं मग्नः भवति सः सत्यमेव मुक्तः स्वच्छः गुरुप्रधानः व्यक्तिः च भवति। (३२७) ९.