यथा वृक्षादयः वनस्पतयः फलपुष्पाणां कृते वर्धन्ते किन्तु फलं दत्तमात्रेण तेषां पत्रफलानि पतन्ति।
यथा पत्नी भर्तुः प्रेम्णा अलङ्कारं करोति, अलङ्कारं च करोति, परन्तु तस्य आलिंगने, तस्याः धारितं हारं अपि न रोचते यतः तत् तयोः पूर्णसंयोगे बाधकं मन्यते
यथा निर्दोषः बालकः बाल्यकाले अनेकानि क्रीडाः क्रीडति परन्तु वृद्धः सन् सर्वान् विस्मरति।
तथा ज्ञानलाभार्थं प्रयत्नतः क्रियमाणाः षड्रूपाः धर्मकर्माणि तारा इव तिरोहिताः भवन्ति यदा गुरुस्य महती ज्ञानं तस्य सूर्ये महिमावत् प्रकाशते। तानि सर्वाणि कर्माणि व्यर्थानि इव दृश्यन्ते। सगले करं धरम जुग सोधे। बिन(उ) नव