कवित सवैय भाई गुरुदासः

पुटः - 405


ਜੈਸੇ ਬਨ ਰਾਇ ਪਰਫੁਲਤ ਫਲ ਨਮਿਤਿ ਲਾਗਤ ਹੀ ਫਲ ਪਤ੍ਰ ਪੁਹਪ ਬਿਲਾਤ ਹੈ ।
जैसे बन राइ परफुलत फल नमिति लागत ही फल पत्र पुहप बिलात है ।

यथा वृक्षादयः वनस्पतयः फलपुष्पाणां कृते वर्धन्ते किन्तु फलं दत्तमात्रेण तेषां पत्रफलानि पतन्ति।

ਜੈਸੇ ਤ੍ਰੀਆ ਰਚਤ ਸਿੰਗਾਰ ਭਰਤਾਰ ਹੇਤਿ ਭੇਟਤ ਭਰਤਾਰ ਉਰ ਹਾਰ ਨ ਸਮਾਤ ਹੈ ।
जैसे त्रीआ रचत सिंगार भरतार हेति भेटत भरतार उर हार न समात है ।

यथा पत्नी भर्तुः प्रेम्णा अलङ्कारं करोति, अलङ्कारं च करोति, परन्तु तस्य आलिंगने, तस्याः धारितं हारं अपि न रोचते यतः तत् तयोः पूर्णसंयोगे बाधकं मन्यते

ਬਾਲਕ ਅਚੇਤ ਜੈਸੇ ਕਰਤ ਲੀਲਾ ਅਨੇਕ ਸੁਚਿਤ ਚਿੰਤਨ ਭਏ ਸਭੈ ਬਿਸਰਾਤ ਹੈ ।
बालक अचेत जैसे करत लीला अनेक सुचित चिंतन भए सभै बिसरात है ।

यथा निर्दोषः बालकः बाल्यकाले अनेकानि क्रीडाः क्रीडति परन्तु वृद्धः सन् सर्वान् विस्मरति।

ਤੈਸੇ ਖਟ ਕਰਮ ਧਰਮ ਸ੍ਰਮ ਗਿਆਨ ਕਾਜ ਗਿਆਨ ਭਾਨ ਉਦੈ ਉਡ ਕਰਮ ਉਡਾਤ ਹੈ ।੪੦੫।
तैसे खट करम धरम स्रम गिआन काज गिआन भान उदै उड करम उडात है ।४०५।

तथा ज्ञानलाभार्थं प्रयत्नतः क्रियमाणाः षड्रूपाः धर्मकर्माणि तारा इव तिरोहिताः भवन्ति यदा गुरुस्य महती ज्ञानं तस्य सूर्ये महिमावत् प्रकाशते। तानि सर्वाणि कर्माणि व्यर्थानि इव दृश्यन्ते। सगले करं धरम जुग सोधे। बिन(उ) नव