कवित सवैय भाई गुरुदासः

पुटः - 66


ਸਕਲ ਸੁਗੰਧਤਾ ਮਿਲਤ ਅਰਗਜਾ ਹੋਤ ਕੋਟਿ ਅਰਗਜਾ ਮਿਲਿ ਬਿਸਮ ਸੁਬਾਸ ਕੈ ।
सकल सुगंधता मिलत अरगजा होत कोटि अरगजा मिलि बिसम सुबास कै ।

चन्दन-कस्तूरी-कर्पूर-केसर-मिश्रिते सति; a fragrant paste is formed, परन्तु सतगुरुजीपादकमलस्य सुगन्धस्य पुरतः एतादृशाः कोटिशो पेस्टाः निरर्थकाः सन्ति।

ਸਕਲ ਅਨੂਪ ਰੂਪ ਕਮਲ ਬਿਖੈ ਸਮਾਤ ਹੇਰਤ ਹਿਰਾਤ ਕੋਟਿ ਕਮਲਾ ਪ੍ਰਗਾਸ ਕੈ ।
सकल अनूप रूप कमल बिखै समात हेरत हिरात कोटि कमला प्रगास कै ।

संसारस्य सर्वाणि सौन्दर्याणि लक्ष्मी (विष्णुपत्नी) लीनाः सन्ति किन्तु भगवतः चरणयोः सुन्दरं तेजः लक्ष्मीनां कोटिभ्यः बहुगुणं आनन्ददायकं सुखदं च भवति,

ਸਰਬ ਨਿਧਾਨ ਮਿਲਿ ਪਰਮ ਨਿਧਾਨ ਭਏ ਕੋਟਿਕ ਨਿਧਾਨ ਹੁਇ ਚਕਿਤ ਬਿਲਾਸ ਕੈ ।
सरब निधान मिलि परम निधान भए कोटिक निधान हुइ चकित बिलास कै ।

संसारस्य धनं संगृहीतं परं अमूल्यं सम्पत्तिं भवति। किन्तु बहुगुणाधिकवित्तलाभः सर्वः शान्तिः आरामः च भगवतः आध्यात्मिकानन्दात् प्राप्तानां सुखानाम् अपि प्रतिरूपः नास्ति,

ਚਰਨ ਕਮਲ ਗੁਰ ਮਹਿਮਾ ਅਗਾਧਿ ਬੋਧਿ ਗੁਰਸਿਖ ਮਧੁਕਰ ਅਨਭੈ ਅਭਿਆਸ ਕੈ ।੬੬।
चरन कमल गुर महिमा अगाधि बोधि गुरसिख मधुकर अनभै अभिआस कै ।६६।

सत्यगुरुपादकमलस्य महिमा पुरुषस्य प्रतीतितः परम्। भक्ताः सिक्खाः नामसिमराने मग्नाः भूत्वा निर्भयेश्वरस्य पादकमलस्य अमृतस्य आनन्दं लभन्ते, आस्वादयन्ति च। (६६) ९.