चन्दन-कस्तूरी-कर्पूर-केसर-मिश्रिते सति; a fragrant paste is formed, परन्तु सतगुरुजीपादकमलस्य सुगन्धस्य पुरतः एतादृशाः कोटिशो पेस्टाः निरर्थकाः सन्ति।
संसारस्य सर्वाणि सौन्दर्याणि लक्ष्मी (विष्णुपत्नी) लीनाः सन्ति किन्तु भगवतः चरणयोः सुन्दरं तेजः लक्ष्मीनां कोटिभ्यः बहुगुणं आनन्ददायकं सुखदं च भवति,
संसारस्य धनं संगृहीतं परं अमूल्यं सम्पत्तिं भवति। किन्तु बहुगुणाधिकवित्तलाभः सर्वः शान्तिः आरामः च भगवतः आध्यात्मिकानन्दात् प्राप्तानां सुखानाम् अपि प्रतिरूपः नास्ति,
सत्यगुरुपादकमलस्य महिमा पुरुषस्य प्रतीतितः परम्। भक्ताः सिक्खाः नामसिमराने मग्नाः भूत्वा निर्भयेश्वरस्य पादकमलस्य अमृतस्य आनन्दं लभन्ते, आस्वादयन्ति च। (६६) ९.