कवित सवैय भाई गुरुदासः

पुटः - 432


ਪ੍ਰਥਮ ਹੀ ਆਨ ਧਿਆਨ ਹਾਨਿ ਕੈ ਪਤੰਗ ਬਿਧਿ ਪਾਛੈ ਕੈ ਅਨੂਪ ਰੂਪ ਦੀਪਕ ਦਿਖਾਏ ਹੈ ।
प्रथम ही आन धिआन हानि कै पतंग बिधि पाछै कै अनूप रूप दीपक दिखाए है ।

पतङ्ग इव गुरुस्य आज्ञाकारी मनुष्यः अन्यान् सर्वान् मनसा सान्द्रान् हानिकारकप्रस्तावम् इति मन्यते ततः दीपप्रकाशं दर्शनवत् (पतङ्गेन) सच्चिगुरुस्य सुन्दरं दर्शनं पश्यति।

ਪ੍ਰਥਮ ਹੀ ਆਨ ਗਿਆਨ ਸੁਰਤਿ ਬਿਸਰਜਿ ਕੈ ਅਨਹਦ ਨਾਦ ਮ੍ਰਿਗ ਜੁਗਤਿ ਸੁਨਾਏ ਹੈ ।
प्रथम ही आन गिआन सुरति बिसरजि कै अनहद नाद म्रिग जुगति सुनाए है ।

यथा मृगः चन्दहेर्हस्य रागस्य पक्षे अन्यान् सर्वान् शब्दान् परित्यजति, तथैव गुरुस्य शिष्या गुरुस्य उपदेशान् शब्दान् च प्राप्य अभ्यासं कृत्वा अप्रहृतसङ्गीतस्य शब्दं शृणोति।

ਪ੍ਰਥਮ ਹੀ ਬਚਨ ਰਚਨ ਹਰਿ ਗੁੰਗ ਸਾਜਿ ਪਾਛੈ ਕੈ ਅੰਮ੍ਰਿਤ ਰਸ ਅਪਿਓ ਪੀਆਏ ਹੈ ।
प्रथम ही बचन रचन हरि गुंग साजि पाछै कै अंम्रित रस अपिओ पीआए है ।

कृष्णमक्षिका इव कोलाहलात्मकं वृत्तिं त्यक्त्वा गुरुपादकमलसन्गन्धेन आवृत्य नामस्य अद्भुतमृतं गभीरं पिबति।

ਪੇਖ ਸੁਨ ਅਚਵਤ ਹੀ ਭਏ ਬਿਸਮ ਅਤਿ ਪਰਮਦਭੁਤ ਅਸਚਰਜ ਸਮਾਏ ਹੈ ।੪੩੨।
पेख सुन अचवत ही भए बिसम अति परमदभुत असचरज समाए है ।४३२।

एवं च गुरुभक्तः सिक्खः स्वगुरुदर्शनं दृष्ट्वा गुरुवचनस्य मधुरध्वनिं श्रुत्वा नाम अमृतं (भगवतः अमृतरूपं नाम) आस्वादयन् आनन्दस्य उच्चावस्थां प्राप्य विस्मयकारीं परमं च विलीयते विचित्र ईश्वर।