कवित सवैय भाई गुरुदासः

पुटः - 493


ਪ੍ਰੀਤਿ ਭਾਇ ਪੇਖੈ ਪ੍ਰਤਿਬਿੰਬ ਚਕਈ ਜਿਉਂ ਨਿਸ ਗੁਰਮਤਿ ਆਪਾ ਆਪ ਚੀਨ ਪਹਿਚਾਨੀਐ ।
प्रीति भाइ पेखै प्रतिबिंब चकई जिउं निस गुरमति आपा आप चीन पहिचानीऐ ।

यथा रुडी शेल्ड्रेकः चन्द्रप्रकाशरात्रौ तस्याः छायां प्रियं मन्य प्रेम्णा पश्यति, तथैव गुरुस्य सिक्खः स्वस्य अन्तः स्वस्य प्रियस्य भगवतः अस्तित्वं ज्ञात्वा तस्मिन् निमग्नः भवति।

ਬੈਰ ਭਾਇ ਪੇਖਿ ਪਰਛਾਈ ਕੂਪੰਤਰਿ ਪਰੈ ਸਿੰਘੁ ਦੁਰਮਤਿ ਲਗਿ ਦੁਬਿਧਾ ਕੈ ਜਾਨੀਐ ।
बैर भाइ पेखि परछाई कूपंतरि परै सिंघु दुरमति लगि दुबिधा कै जानीऐ ।

यथा सिंहः कूपे स्वछायाम् ईर्ष्याभावप्रभावेण च दृष्ट्वा अन्यसिंहं मत्वा तस्य उपरि आक्रमणं करोति तथैव आधारप्रज्ञायाः कारणेन गुरुतः विरक्तः मनमुखः संशयेषु उलझितः दृश्यते।

ਗਊ ਸੁਤ ਅਨੇਕ ਏਕ ਸੰਗ ਹਿਲਿ ਮਿਲਿ ਰਹੈ ਸ੍ਵਾਨ ਆਨ ਦੇਖਤ ਬਿਰੁਧ ਜੁਧ ਠਾਨੀਐ ।
गऊ सुत अनेक एक संग हिलि मिलि रहै स्वान आन देखत बिरुध जुध ठानीऐ ।

यथा अनेकाः गोवत्साः मिलित्वा सद्भावेन वसन्ति तथा गुरुस्य आज्ञाकारी पुत्राः (सिक्खाः) परस्परं प्रेम्णा भ्रातृत्वेन च जीवन्ति। परन्तु श्वः अन्यं श्वः सहितुं न शक्नोति, तेन सह युद्धं करोति च। (तथा स्वेच्छा जनाः नित्यं चिन्वितुं सज्जाः भवन्ति

ਗੁਰਮੁਖਿ ਮਨਮੁਖ ਚੰਦਨ ਅਉ ਬਾਂਸ ਬਿਧਿ ਬਰਨ ਕੇ ਦੋਖੀ ਬਿਕਾਰੀ ਉਪਕਾਰੀ ਉਨਮਾਨੀਐ ।੪੯੩।
गुरमुखि मनमुख चंदन अउ बांस बिधि बरन के दोखी बिकारी उपकारी उनमानीऐ ।४९३।

चन्दनवेणुसदृशं गुरुचेतनानां स्वात्मानां च व्यवहारः । दुष्टाः परैः सह युद्धं कुर्वन्ति, वेणुः यथा अग्निम् अदहन्ति तथा आत्मनः नाशं कुर्वन्ति । प्रत्युत सद्जनाः सहचरानाम् उपकारं कुर्वन्तः दृश्यन्ते । (