यथा दुःखिता तलाकप्राप्ता स्त्रिया अन्यस्य भर्त्रा सह प्रेम्णः सुखदः संयोगं द्रष्टुं वा सहितुं वा न सहते ।
यथा भर्त्रा विरहिता विरहदुःखं धारिणी भर्तृसंयुक्तायाः परस्त्रीयाः अलङ्कारं न सहते ।
यथा दुःखिता श्रान्ता च प्रसवशक्त्या पीडिता सहपत्न्याः पुत्रं दृष्ट्वा बहु दुःखिता भवति ।
तथा अहं त्रिभिः दीर्घकालीनव्याधिभिः आक्रान्तः अस्मि-अन्यस्त्री, परधनं, निन्दां च। अत एव च सत्यगुरुस्य भक्तानां प्रेमिणां च सिक्खानां स्तुतिः मम न प्रीणति। (५१३) ९.