कवित सवैय भाई गुरुदासः

पुटः - 513


ਆਪਦਾ ਅਧੀਨ ਜੈਸੇ ਦੁਖਤ ਦੁਹਾਗਨ ਕਉ ਸਹਜਿ ਸੁਹਾਗ ਨ ਸੁਹਾਗਨ ਕੋ ਭਾਵਈ ।
आपदा अधीन जैसे दुखत दुहागन कउ सहजि सुहाग न सुहागन को भावई ।

यथा दुःखिता तलाकप्राप्ता स्त्रिया अन्यस्य भर्त्रा सह प्रेम्णः सुखदः संयोगं द्रष्टुं वा सहितुं वा न सहते ।

ਬਿਰਹਨੀ ਬਿਰਹ ਬਿਓਗ ਮੈ ਸੰਜੋਗਨਿ ਕੋ ਸੁੰਦਰ ਸਿੰਗਾਰਿ ਅਧਿਕਾਰੁ ਨ ਸੁਹਾਵਈ ।
बिरहनी बिरह बिओग मै संजोगनि को सुंदर सिंगारि अधिकारु न सुहावई ।

यथा भर्त्रा विरहिता विरहदुःखं धारिणी भर्तृसंयुक्तायाः परस्त्रीयाः अलङ्कारं न सहते ।

ਜੈਸੇ ਤਨ ਮਾਂਝਿ ਬਾਂਝਿ ਰੋਗ ਸੋਗ ਸੰਸੋ ਸ੍ਰਮ ਸਉਤ ਕੇ ਸੁਤਹਿ ਪੇਖਿ ਮਹਾਂ ਦੁਖ ਪਾਵਈ ।
जैसे तन मांझि बांझि रोग सोग संसो स्रम सउत के सुतहि पेखि महां दुख पावई ।

यथा दुःखिता श्रान्ता च प्रसवशक्त्या पीडिता सहपत्न्याः पुत्रं दृष्ट्वा बहु दुःखिता भवति ।

ਤੈਸੇ ਪਰ ਤਨ ਧਨ ਦੂਖਨ ਤ੍ਰਿਦੋਖ ਮਮ ਸਾਧਨ ਕੋ ਸੁਕ੍ਰਤ ਨ ਹਿਰਦੈ ਹਿਤਾਵਈ ।੫੧੩।
तैसे पर तन धन दूखन त्रिदोख मम साधन को सुक्रत न हिरदै हितावई ।५१३।

तथा अहं त्रिभिः दीर्घकालीनव्याधिभिः आक्रान्तः अस्मि-अन्यस्त्री, परधनं, निन्दां च। अत एव च सत्यगुरुस्य भक्तानां प्रेमिणां च सिक्खानां स्तुतिः मम न प्रीणति। (५१३) ९.