असंख्यरूपवर्णाः, शरीरस्य नानाङ्गसौन्दर्यं भोजनरसभोगं च;
असंख्यगन्धाः, कामुकताः, रसाः, गायनगुणाः, रागाः, वाद्ययन्त्राणां ध्वनिः च;
असंख्यचमत्कारिकशक्तयः, अमृतवत् भोगदातृभण्डारगृहाणि, संस्कारसंस्कारस्य चिन्तनं, अनुसरणं च;
यदि च उपरि उक्तं सर्वं कोटिगुणं भवति तर्हि साधुस्वभावस्य व्यक्तिभिः कृतसद्भिः सह सङ्गतिं कर्तुं न शक्नोति। (१३१) ९.