कवित सवैय भाई गुरुदासः

पुटः - 131


ਕੋਟਨਿ ਕੋਟਾਨਿ ਰੂਪ ਰੰਗ ਅੰਗ ਅੰਗ ਛਬਿ ਕੋਟਨਿ ਕੋਟਾਨਿ ਸ੍ਵਾਦ ਰਸ ਬਿੰਜਨਾਦ ਕੈ ।
कोटनि कोटानि रूप रंग अंग अंग छबि कोटनि कोटानि स्वाद रस बिंजनाद कै ।

असंख्यरूपवर्णाः, शरीरस्य नानाङ्गसौन्दर्यं भोजनरसभोगं च;

ਕੋਟਨਿ ਕੋਟਾਨਿ ਕੋਟਿ ਬਾਸਨਾ ਸੁਬਾਸ ਰਸਿ ਕੋਟਨਿ ਕੋਟਾਨਿ ਕੋਟਿ ਰਾਗ ਨਾਦ ਬਾਦ ਕੈ ।
कोटनि कोटानि कोटि बासना सुबास रसि कोटनि कोटानि कोटि राग नाद बाद कै ।

असंख्यगन्धाः, कामुकताः, रसाः, गायनगुणाः, रागाः, वाद्ययन्त्राणां ध्वनिः च;

ਕੋਟਨਿ ਕੋਟਾਨਿ ਕੋਟਿ ਰਿਧਿ ਸਿਧਿ ਨਿਧਿ ਸੁਧਾ ਕੋਟਿਨਿ ਕੋਟਾਨਿ ਗਿਆਨ ਧਿਆਨ ਕਰਮਾਦਿ ਕੈ ।
कोटनि कोटानि कोटि रिधि सिधि निधि सुधा कोटिनि कोटानि गिआन धिआन करमादि कै ।

असंख्यचमत्कारिकशक्तयः, अमृतवत् भोगदातृभण्डारगृहाणि, संस्कारसंस्कारस्य चिन्तनं, अनुसरणं च;

ਸਗਲ ਪਦਾਰਥ ਹੁਇ ਕੋਟਨਿ ਕੋਟਾਨਿ ਗੁਨ ਪੁਜਸਿ ਨ ਧਾਮ ਉਪਕਾਰ ਬਿਸਮਾਦਿ ਕੈ ।੧੩੧।
सगल पदारथ हुइ कोटनि कोटानि गुन पुजसि न धाम उपकार बिसमादि कै ।१३१।

यदि च उपरि उक्तं सर्वं कोटिगुणं भवति तर्हि साधुस्वभावस्य व्यक्तिभिः कृतसद्भिः सह सङ्गतिं कर्तुं न शक्नोति। (१३१) ९.