कवित सवैय भाई गुरुदासः

पुटः - 94


ਚਤੁਰ ਬਰਨ ਮਿਲਿ ਸੁਰੰਗ ਤੰਬੇਲ ਰਸ ਗੁਰਸਿਖ ਸਾਧਸੰਗ ਰੰਗ ਮੈ ਰੰਗੀਲੇ ਹੈ ।
चतुर बरन मिलि सुरंग तंबेल रस गुरसिख साधसंग रंग मै रंगीले है ।

यथा भृङ्गपत्रस्य, भृङ्गस्य अखरोटस्य, चूणस्य, काटेचुस्य च संयोगेन गहनं रक्तवर्णं भवति तथा सतगुरुस्य सान्निध्ये निवसन्तः सिक्खाः सत्यानां उदात्तसिक्खानां सङ्गमे तस्य प्रेमस्य नामस्य च वर्णेन रञ्जयन्ति।

ਖਾਂਡ ਘ੍ਰਿਤ ਚੂਨ ਜਲ ਮਿਲੇ ਬਿੰਜਨਾਦਿ ਸ੍ਵਾਦ ਪ੍ਰੇਮ ਰਸ ਅੰਮ੍ਰਿਤ ਮੈ ਰਸਿਕ ਰਸੀਲੇ ਹੈ ।
खांड घ्रित चून जल मिले बिंजनादि स्वाद प्रेम रस अंम्रित मै रसिक रसीले है ।

यथा यथा शर्करा-स्पष्ट-घृत-पिष्ट-जलयोः मिश्रणेन विविधाः स्वादिष्टाः व्यञ्जनानि भवन्ति, तथैव गुरु-चेतनाः अपि नाम इव अमृतस्य आस्वादकाः भवन्ति, ये पवित्र-आर्यजनानाम् सङ्गमे ये स्वयमेव मग्नाः सन्ति

ਸਕਲ ਸੁਗੰਧ ਸਨਬੰਧ ਅਰਗਜਾ ਹੋਇ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਬਾਸਨਾ ਬਸੀਲੇ ਹੈ ।
सकल सुगंध सनबंध अरगजा होइ सबद सुरति लिव बासना बसीले है ।

यथा सर्वाणि सुगन्धानि एकत्र स्थापयित्वा उच्चगुणवत्तायुक्तं इत्रं भवति, तथैव गुरुस्य सेवकाः सिक्खाः नाम सिमरनस्य बलेन गुरवस्य वचनं स्वस्य चेतनचित्ते प्रवर्तयन्तः सुखदगन्धं प्राप्नुवन्ति।

ਪਾਰਸ ਪਰਸਿ ਜੈਸੇ ਕਨਿਕ ਅਨਿਕ ਧਾਤੁ ਦਿਬਿ ਦੇਹ ਮਨ ਉਨਮਨ ਉਨਮੀਲੇ ਹੈ ।੯੪।
पारस परसि जैसे कनिक अनिक धातु दिबि देह मन उनमन उनमीले है ।९४।

यथा पाराणां (दार्शनिक-शिला) स्पर्शेन बहवः धातुः सुवर्णरूपेण परिणमन्ति, तथैव भक्ताः सिक्खाः सत्यगुरुसङ्गमे प्रकाशमानाः भवन्ति, प्रफुल्लिताः च भवन्ति। (९४) ९.