कवित सवैय भाई गुरुदासः

पुटः - 19


ਗੁਰਮੁਖਿ ਸੁਖਫਲ ਅਤਿ ਅਸਚਰਜ ਮੈ ਹੇਰਤ ਹਿਰਾਨੇ ਆਨ ਧਿਆਨ ਬਿਸਰਾਨੇ ਹੈ ।
गुरमुखि सुखफल अति असचरज मै हेरत हिराने आन धिआन बिसराने है ।

भक्तः सिक्खः स्वनामध्यानात् यः सन्तुष्टः प्राप्नोति सः एतावत् रहस्यपूर्णः यत् सः (गुर्सिखः) अन्ये सर्वान् लौकिकभोगान् विस्मरति।

ਗੁਰਮੁਖਿ ਸੁਖਫਲ ਗੰਧ ਰਸ ਬਿਸਮ ਹੁਇ ਅਨ ਰਸ ਬਾਸਨਾ ਬਿਲਾਸ ਨ ਹਿਤਾਨੇ ਹੈ ।
गुरमुखि सुखफल गंध रस बिसम हुइ अन रस बासना बिलास न हिताने है ।

आध्यात्मिकशान्तिगन्धेन गुरुचेतनः आनन्दावस्थायां जीवति, अन्ये सर्वान् लौकिकभोगान् विस्मरति।

ਗੁਰਮੁਖਿ ਸੁਖਫਲ ਅਦਭੁਤ ਅਸਥਾਨ ਮ੍ਰਿਤ ਮੰਡਲ ਅਸਥਲ ਨ ਲੁਭਾਨੇ ਹੈ ।
गुरमुखि सुखफल अदभुत असथान म्रित मंडल असथल न लुभाने है ।

सच्चे गुरुसन्निधौ ये जीवन्ति ते नित्यानन्दावस्थां जीवन्ति। नाश्यानां भोगाः प्रलोभयन्ति न पुनः आकर्षयन्ति च

ਗੁਰਮੁਖਿ ਸੁਖਫਲ ਸੰਗਤਿ ਮਿਲਾਪ ਦੇਖ ਆਨ ਗਿਆਨ ਧਿਆਨ ਸਭ ਨਿਰਸ ਕਰਿ ਜਾਨੇ ਹੈ ।੧੯।
गुरमुखि सुखफल संगति मिलाप देख आन गिआन धिआन सभ निरस करि जाने है ।१९।

आध्यात्मिकरूपेण उन्नतानां आत्मानां सङ्गमे तेषां भगवता सह एकीकरणस्य आनन्दस्य अवस्थां दृष्ट्वा ते जगतः सर्वान् प्रज्ञां आकर्षणं च व्यर्थं मन्यन्ते (१९) ९.