कवित सवैय भाई गुरुदासः

पुटः - 97


ਸਾਧਸੰਗ ਗੰਗ ਮਿਲਿ ਸ੍ਰੀ ਗੁਰ ਸਾਗਰ ਮਿਲੇ ਗਿਆਨ ਧਿਆਨ ਪਰਮ ਨਿਧਾਨ ਲਿਵ ਲੀਨ ਹੈ ।
साधसंग गंग मिलि स्री गुर सागर मिले गिआन धिआन परम निधान लिव लीन है ।

सतगुरुस्य नित्यं उपस्थितः सिक्खः गङ्गारूपस्य पवित्रसङ्घस्य माध्यमेन समुद्रसदृशे सत्यगुरुमध्ये विलीनः भवति। सः सियानस्य (ज्ञानस्य) फव्वारशिरसि चिन्तने च लीनः तिष्ठति।

ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਮਧੁਕਰ ਗਤਿ ਚੰਦ੍ਰਮਾ ਚਕੋਰ ਗੁਰ ਧਿਆਨ ਰਸ ਭੀਨ ਹੈ ।
चरन कमल मकरंद मधुकर गति चंद्रमा चकोर गुर धिआन रस भीन है ।

सच्चा सिक्खः सच्चिगुरुस्य पवित्ररजसि भृङ्गवत् लीनः निमग्नः च तिष्ठति, यथा चन्द्रपक्षी स्वस्य प्रियचन्द्रस्य विरहस्य पीडां अनुभवति तथा स्वस्य गुरुस्य दर्शनं आकांक्षति।

ਸਬਦ ਸੁਰਤਿ ਮੁਕਤਾਹਲ ਅਹਾਰ ਹੰਸ ਪ੍ਰੇਮ ਪਰਮਾਰਥ ਬਿਮਲ ਜਲ ਮੀਨ ਹੈ ।
सबद सुरति मुकताहल अहार हंस प्रेम परमारथ बिमल जल मीन है ।

यथा हंसः यस्य आहारः मौक्तिकाः सन्ति, तथैव सच्चा सिक्खः मौक्तिकसदृशं नाम स्वस्य जीवनपोषणरूपेण आनन्दं लभते। मत्स्य इव आध्यात्मस्य शीतलं स्वच्छं आरामदायिनीं जलं तरति ।

ਅੰਮ੍ਰਿਤ ਕਟਾਛ ਅਮਰਾਪਦ ਕ੍ਰਿਪਾ ਕ੍ਰਿਪਾਲ ਕਮਲਾ ਕਲਪਤਰ ਕਾਮਧੇਨਾਧੀਨ ਹੈ ।੯੭।
अंम्रित कटाछ अमरापद क्रिपा क्रिपाल कमला कलपतर कामधेनाधीन है ।९७।

सत्यगुरुस्य अनुग्रहस्य तत्त्वेन अमृतसदृशेन च झलकेन सच्चः सिक्खः अमृतत्वं प्राप्नोति। ततः च कामधेनगो वा कलप बृच्छ इत्यादयः सर्वे पौराणिकाः दातारः लक्ष्मी (धनदेवी) अपि तस्य परिश्रमेण सेवन्ते। (९७) ९.