सतगुरुस्य नित्यं उपस्थितः सिक्खः गङ्गारूपस्य पवित्रसङ्घस्य माध्यमेन समुद्रसदृशे सत्यगुरुमध्ये विलीनः भवति। सः सियानस्य (ज्ञानस्य) फव्वारशिरसि चिन्तने च लीनः तिष्ठति।
सच्चा सिक्खः सच्चिगुरुस्य पवित्ररजसि भृङ्गवत् लीनः निमग्नः च तिष्ठति, यथा चन्द्रपक्षी स्वस्य प्रियचन्द्रस्य विरहस्य पीडां अनुभवति तथा स्वस्य गुरुस्य दर्शनं आकांक्षति।
यथा हंसः यस्य आहारः मौक्तिकाः सन्ति, तथैव सच्चा सिक्खः मौक्तिकसदृशं नाम स्वस्य जीवनपोषणरूपेण आनन्दं लभते। मत्स्य इव आध्यात्मस्य शीतलं स्वच्छं आरामदायिनीं जलं तरति ।
सत्यगुरुस्य अनुग्रहस्य तत्त्वेन अमृतसदृशेन च झलकेन सच्चः सिक्खः अमृतत्वं प्राप्नोति। ततः च कामधेनगो वा कलप बृच्छ इत्यादयः सर्वे पौराणिकाः दातारः लक्ष्मी (धनदेवी) अपि तस्य परिश्रमेण सेवन्ते। (९७) ९.