सत्यगुरुस्य आज्ञाकारी सिक्खः रूपवर्णस्य दिव्यः भवति। तस्य शरीरस्य प्रत्येकं अङ्गं गुरुप्रकाशं विकिरणं करोति। सः सर्वबाह्यपूजनाविहीनः भवति। लौकिकलक्षणं च त्यजति दिव्यगुणान् ।
सच्चिद्गुरोः आलोकं दृष्ट्वा व्यवहारस्य सर्वज्ञस्य च एकरूपः भवति। गुरुवचनस्य मनसा संयोगेन भगवतः चिन्तनकर्ता भवति।
सत्यगुरुस्य शिक्षां प्राप्य हृदये निवेश्य सः स्वजीवनस्य सर्वान् लेखानुरूपं दातुं मुक्तः भवति। सच्चिगुरोः शरणाद् विकृताद् हितकरः भवति।
गुरुस्य शिष्यः यः पूर्णेश्वरसदृशस्य सत्यगुरुस्य आज्ञाकारी भवति, तस्य सेवायां च सर्वदा भवति; सः सर्वैः देवैः आदरितः बलिदानं च करोति केवलं यतोहि सः स्वस्य सत्यगुरुस्य उपरि आत्मनः त्यागं कृतवान्। (२६०) ९.