कवित सवैय भाई गुरुदासः

पुटः - 260


ਗੁਰਸਿਖ ਸਾਧ ਰੂਪ ਰੰਗ ਅੰਗ ਅੰਗ ਛਬਿ ਦੇਹ ਕੈ ਬਿਦੇਹ ਅਉ ਸੰਸਾਰੀ ਨਿਰੰਕਾਰੀ ਹੈ ।
गुरसिख साध रूप रंग अंग अंग छबि देह कै बिदेह अउ संसारी निरंकारी है ।

सत्यगुरुस्य आज्ञाकारी सिक्खः रूपवर्णस्य दिव्यः भवति। तस्य शरीरस्य प्रत्येकं अङ्गं गुरुप्रकाशं विकिरणं करोति। सः सर्वबाह्यपूजनाविहीनः भवति। लौकिकलक्षणं च त्यजति दिव्यगुणान् ।

ਦਰਸ ਦਰਸਿ ਸਮਦਰਸ ਬ੍ਰਹਮ ਧਿਆਨ ਸਬਦ ਸੁਰਤਿ ਗੁਰ ਬ੍ਰਹਮ ਬੀਚਾਰੀ ਹੈ ।
दरस दरसि समदरस ब्रहम धिआन सबद सुरति गुर ब्रहम बीचारी है ।

सच्चिद्गुरोः आलोकं दृष्ट्वा व्यवहारस्य सर्वज्ञस्य च एकरूपः भवति। गुरुवचनस्य मनसा संयोगेन भगवतः चिन्तनकर्ता भवति।

ਗੁਰ ਉਪਦੇਸ ਪਰਵੇਸ ਲੇਖ ਕੈ ਅਲੇਖ ਚਰਨ ਸਰਨਿ ਕੈ ਬਿਕਾਰੀ ਉਪਕਾਰੀ ਹੈ ।
गुर उपदेस परवेस लेख कै अलेख चरन सरनि कै बिकारी उपकारी है ।

सत्यगुरुस्य शिक्षां प्राप्य हृदये निवेश्य सः स्वजीवनस्य सर्वान् लेखानुरूपं दातुं मुक्तः भवति। सच्चिगुरोः शरणाद् विकृताद् हितकरः भवति।

ਪਰਦਛਨਾ ਕੈ ਬ੍ਰਹਮਾਦਿਕ ਪਰਿਕ੍ਰਮਾਦਿ ਪੂਰਨ ਬ੍ਰਹਮ ਅਗ੍ਰਭਾਗਿ ਆਗਿਆਕਾਰੀ ਹੈ ।੨੬੦।
परदछना कै ब्रहमादिक परिक्रमादि पूरन ब्रहम अग्रभागि आगिआकारी है ।२६०।

गुरुस्य शिष्यः यः पूर्णेश्वरसदृशस्य सत्यगुरुस्य आज्ञाकारी भवति, तस्य सेवायां च सर्वदा भवति; सः सर्वैः देवैः आदरितः बलिदानं च करोति केवलं यतोहि सः स्वस्य सत्यगुरुस्य उपरि आत्मनः त्यागं कृतवान्। (२६०) ९.