कवित सवैय भाई गुरुदासः

पुटः - 369


ਜੈਸੇ ਅਹਿ ਅਗਨਿ ਕਉ ਬਾਲਕ ਬਿਲੋਕ ਧਾਵੈ ਗਹਿ ਗਹਿ ਰਾਖੈ ਮਾਤਾ ਸੁਤ ਬਿਲਲਾਤ ਹੈ ।
जैसे अहि अगनि कउ बालक बिलोक धावै गहि गहि राखै माता सुत बिललात है ।

तस्य दीप्तलक्षणात् बालकः सर्पं अग्निं च ग्रहीतुं धावति, परन्तु तस्य माता तं निवारयति एव यस्य परिणामेण बालस्य विलापः भवति

ਬ੍ਰਿਖਾਵੰਤ ਜੰਤ ਜੈਸੇ ਚਾਹਤ ਅਖਾਦਿ ਖਾਦਿ ਜਤਨ ਕੈ ਬੈਦ ਜੁਗਵਤ ਨ ਸੁਹਾਤ ਹੈ ।
ब्रिखावंत जंत जैसे चाहत अखादि खादि जतन कै बैद जुगवत न सुहात है ।

यथा रोगी स्वस्थाय अहितकरं भोजनं खादितुम् इच्छति तथा च वैद्यः तं नित्यं नियन्त्रणं निवारणं च कर्तुं प्रेरयति तथा च तत् रोगी स्वस्थतां प्राप्तुं साहाय्यं करोति

ਜੈਸੇ ਪੰਥ ਅਪੰਥ ਬਿਬੇਕਹਿ ਨ ਬੂਝੈ ਅੰਧ ਕਟਿ ਗਹੇ ਅਟਪਟੀ ਚਾਲ ਚਲਿਓ ਜਾਤ ਹੈ ।
जैसे पंथ अपंथ बिबेकहि न बूझै अंध कटि गहे अटपटी चाल चलिओ जात है ।

यथा अन्धः शुभाशुभमार्गेभ्यः अनभिज्ञः, यष्ट्या मार्गं अनुभवन् अपि ज़िगज़ैगरूपेण गच्छति।

ਤੈਸੇ ਕਾਮਨਾ ਕਰਤ ਕਨਿਕ ਅਉ ਕਾਮਨੀ ਕੀ ਰਾਖੈ ਨਿਰਲੇਪ ਗੁਰਸਿਖ ਅਕੁਲਾਤ ਹੈ ।੩੬੯।
तैसे कामना करत कनिक अउ कामनी की राखै निरलेप गुरसिख अकुलात है ।३६९।

तथा च सिक्खः स्त्रियाः अन्येषां च धनस्य सुखं भोक्तुं आकांक्षति, तान् धारयितुं नित्यं उद्विग्नः भवति, परन्तु सच्चः गुरुः स्वस्य सिखं एतेभ्यः लोभेभ्यः मुक्तं स्थापयितुम् इच्छति। (३६९) ९.