प्रजापतिसृष्टेः अद्भुतक्रीडायाः सृष्टिः आश्चर्यजनकं विस्मयकारी च भवति। स एव सर्वेषु अनेकाकाररूपेषु निवसति।
यथा पत्रं केनचित् अन्यनगरे कस्मैचित् प्रेषयति तथा तत्र पठ्यते, अवगत्य उत्तरं प्रेषयति च
यथा गायकः गीतं तादृशेन प्रकारेण, धुनेन च गायति यत् तत् अवगत्य अन्येभ्यः तस्य विषये शिक्षयति ।
यथा रत्नमूल्यांककः रत्नस्य निरीक्षणं करोति, तस्य लक्षणं ज्ञात्वा अन्येभ्यः तस्य विषये शिक्षयति, तथैव गुरुप्रधानः सिक्खः यः स्वस्य शिक्षावचनैः सत्यगुरुणा सह एकः अभवत्, सः एव अन्येषां विषये संक्षिप्तं शिक्षितुं च शक्नोति