कवित सवैय भाई गुरुदासः

पुटः - 275


ਰਚਨਾ ਚਰਿਤ੍ਰ ਚਿਤ੍ਰ ਬਿਸਮ ਬਚਿਤ੍ਰਪਨ ਘਟ ਘਟ ਏਕ ਹੀ ਅਨੇਕ ਹੁਇ ਦਿਖਾਇ ਹੈ ।
रचना चरित्र चित्र बिसम बचित्रपन घट घट एक ही अनेक हुइ दिखाइ है ।

प्रजापतिसृष्टेः अद्भुतक्रीडायाः सृष्टिः आश्चर्यजनकं विस्मयकारी च भवति। स एव सर्वेषु अनेकाकाररूपेषु निवसति।

ਉਤ ਤੇ ਲਿਖਤ ਇਤ ਪਢਤ ਅੰਤਰਗਤਿ ਇਤਹੂ ਤੇ ਲਿਖਿ ਪ੍ਰਤਿ ਉਤਰ ਪਠਾਏ ਹੈ ।
उत ते लिखत इत पढत अंतरगति इतहू ते लिखि प्रति उतर पठाए है ।

यथा पत्रं केनचित् अन्यनगरे कस्मैचित् प्रेषयति तथा तत्र पठ्यते, अवगत्य उत्तरं प्रेषयति च

ਉਤ ਤੇ ਸਬਦ ਰਾਗ ਨਾਦ ਕੋ ਪ੍ਰਸੰਨੁ ਕਰਿ ਇਤ ਸੁਨਿ ਸਮਝਿ ਕੈ ਉਤ ਸਮਝਾਏ ਹੈ ।
उत ते सबद राग नाद को प्रसंनु करि इत सुनि समझि कै उत समझाए है ।

यथा गायकः गीतं तादृशेन प्रकारेण, धुनेन च गायति यत् तत् अवगत्य अन्येभ्यः तस्य विषये शिक्षयति ।

ਰਤਨ ਪਰੀਖ੍ਯ੍ਯਾ ਪੇਖਿ ਪਰਮਿਤਿ ਕੈ ਸੁਨਾਵੈ ਗੁਰਮੁਖਿ ਸੰਧਿ ਮਿਲੇ ਅਲਖ ਲਖਾਏ ਹੈ ।੨੭੫।
रतन परीख्य्या पेखि परमिति कै सुनावै गुरमुखि संधि मिले अलख लखाए है ।२७५।

यथा रत्नमूल्यांककः रत्नस्य निरीक्षणं करोति, तस्य लक्षणं ज्ञात्वा अन्येभ्यः तस्य विषये शिक्षयति, तथैव गुरुप्रधानः सिक्खः यः स्वस्य शिक्षावचनैः सत्यगुरुणा सह एकः अभवत्, सः एव अन्येषां विषये संक्षिप्तं शिक्षितुं च शक्नोति