कवित सवैय भाई गुरुदासः

पुटः - 502


ਜੈਸੇ ਜਲ ਮਧਿ ਮੀਨ ਮਹਿਮਾ ਨ ਜਾਨੈ ਪੁਨਿ ਜਲ ਬਿਨ ਤਲਫ ਤਲਫ ਮਰਿ ਜਾਤਿ ਹੈ ।
जैसे जल मधि मीन महिमा न जानै पुनि जल बिन तलफ तलफ मरि जाति है ।

यथा मत्स्यः तस्मिन् तरन् जलस्य महत्त्वं न अवगच्छति किन्तु तस्मात् विरक्तः सन् तस्य महत्त्वं अवगत्य are-union इति आकांक्षया म्रियते।

ਜੈਸੇ ਬਨ ਬਸਤ ਮਹਾਤਮੈ ਨ ਜਾਨੈ ਪੁਨਿ ਪਰ ਬਸ ਭਏ ਖਗ ਮ੍ਰਿਗ ਅਕੁਲਾਤ ਹੈ ।
जैसे बन बसत महातमै न जानै पुनि पर बस भए खग म्रिग अकुलात है ।

यथा मृगः पक्षिश्च वने निवसतः तस्य महत्त्वं न अवगच्छन्ति अपितु लुब्धकेन गृहीत्वा पञ्जरे स्थापिते सति तस्य महत्त्वं ज्ञात्वा पुनः वने गमनार्थं विलपन्ति।

ਜੈਸੇ ਪ੍ਰਿਅ ਸੰਗਮ ਕੈ ਸੁਖਹਿ ਨ ਜਾਨੈ ਤ੍ਰਿਆ ਬਿਛੁਰਤ ਬਿਰਹ ਬ੍ਰਿਥਾ ਕੈ ਬਿਲਲਾਤ ਹੈ ।
जैसे प्रिअ संगम कै सुखहि न जानै त्रिआ बिछुरत बिरह ब्रिथा कै बिललात है ।

यथा भार्या एकत्र सति भर्त्रा सह स्थातुं महत्त्वं न प्रशंसति किन्तु भर्तुः विरहः सति भावः आगच्छति। सा तस्मात् विरहवेदनाभिः विलपति, रोदिति च।

ਤੈਸੇ ਗੁਰ ਚਰਨ ਸਰਨਿ ਆਤਮਾ ਅਚੇਤ ਅੰਤਰ ਪਰਤ ਸਿਮਰਤ ਪਛੁਤਾਤ ਹੈ ।੫੦੨।
तैसे गुर चरन सरनि आतमा अचेत अंतर परत सिमरत पछुतात है ।५०२।

तथा सच्चिगुरुपराश्रये निवसन् साधकः गुरुमाहात्म्यं विस्मृतः तिष्ठति। तस्मात् विरक्ते तु पश्चात्तापं करोति शोचति च। (५०२) ९.