कवित सवैय भाई गुरुदासः

पुटः - 470


ਕੂਆ ਕੋ ਮੇਢਕੁ ਨਿਧਿ ਜਾਨੈ ਕਹਾ ਸਾਗਰ ਕੀ ਸ੍ਵਾਂਤ ਬੂੰਦ ਮਹਿਮਾ ਨ ਸੰਖ ਜੀਅ ਜਾਨਈ ।
कूआ को मेढकु निधि जानै कहा सागर की स्वांत बूंद महिमा न संख जीअ जानई ।

यथा कूपनिवसः मण्डूकः समुद्रस्य महत्त्वं विस्तारं च ज्ञातुं न शक्नोति, तथा च खोटः शङ्खः वर्षाजलस्य अम्ब्रोसियलबिन्दुस्य महत्त्वं न ज्ञातुं शक्नोति यत् सीपस्य उपरि पतित्वा मौक्तिकरूपेण परिणमति

ਦਿਨਕਰਿ ਜੋਤਿ ਕੋ ਉਦੋਤ ਕਹਾ ਜਾਨੈ ਉਲੂ ਸੇਂਬਲ ਸੈ ਕਹਾ ਖਾਇ ਸੂਹਾ ਹਿਤ ਠਾਨਈ ।
दिनकरि जोति को उदोत कहा जानै उलू सेंबल सै कहा खाइ सूहा हित ठानई ।

यथा उलूकः सूर्यप्रकाशं ज्ञातुं न शक्नोति शुकः वा क्षौमकर्पासवृक्षस्य अस्वादफलं खादितुम् न शक्नोति न च प्रेम्णा।

ਬਾਇਸ ਨ ਜਾਨਤ ਮਰਾਲ ਮਾਲ ਸੰਗਤਿ ਕੋ ਮਰਕਟ ਮਾਨਕੁ ਹੀਰਾ ਨ ਪਹਿਚਾਨਈ ।
बाइस न जानत मराल माल संगति को मरकट मानकु हीरा न पहिचानई ।

यथा काकः हंससङ्गस्य महत्त्वं ज्ञातुं न शक्नोति न च कपिः रत्नहीरकमूल्यं प्रशंसितुं शक्नोति ।

ਆਨ ਦੇਵ ਸੇਵਕ ਨ ਜਾਨੈ ਗੁਰਦੇਵ ਸੇਵ ਗੂੰਗੇ ਬਹਰੇ ਨ ਕਹਿ ਸੁਨਿ ਮਨੁ ਮਾਨਈ ।੪੭੦।
आन देव सेवक न जानै गुरदेव सेव गूंगे बहरे न कहि सुनि मनु मानई ।४७०।

तथा अन्यदेवपूजकः सत्यगुरुसेवायाः महत्त्वं न अवगन्तुं शक्नोति। स बधिरमूका इव 'यस्य मनः सच्चिगुरुप्रवचनं सर्वथा ग्राहकं न भवति अतः तेषु कार्यं कर्तुं न शक्नोति।' (४७०) ९.