कवित सवैय भाई गुरुदासः

पुटः - 149


ਧੰਨਿ ਧੰਨਿ ਗੁਰਸਿਖ ਸੁਨਿ ਗੁਰਸਿਖ ਭਏ ਗੁਰਸਿਖ ਮਨਿ ਗੁਰਸਿਖ ਮਨ ਮਾਨੇ ਹੈ ।
धंनि धंनि गुरसिख सुनि गुरसिख भए गुरसिख मनि गुरसिख मन माने है ।

धन्यः गुरु उपदेशं स्वीकृत्य तस्य शिष्यः (भक्तः) भवति। क्रमेण तस्य मनः सच्चे गुरोः आश्वासितं भवति।

ਗੁਰਸਿਖ ਭਾਇ ਗੁਰਸਿਖ ਭਾਉ ਚਾਉ ਰਿਦੈ ਗੁਰਸਿਖ ਜਾਨਿ ਗੁਰਸਿਖ ਜਗ ਜਾਨੇ ਹੈ ।
गुरसिख भाइ गुरसिख भाउ चाउ रिदै गुरसिख जानि गुरसिख जग जाने है ।

तस्य (गुरुस्य) उपदेशं श्रद्धया स्वीकृत्य भक्तस्य हृदये प्रेम, उत्साहः च विकसितः भवति। एकचित्तेन गुरुशिक्षासु परिश्रमं करोति सः विश्वे गुरुस्य सच्चा सिक्खः इति प्रसिद्धः भवति।

ਗੁਰਸਿਖ ਸੰਧਿ ਮਿਲੈ ਗੁਰਸਿਖ ਪੂਰਨ ਹੁਇ ਗੁਰਸਿਖ ਪੂਰਨ ਬ੍ਰਹਮ ਪਹਚਾਨੇ ਹੈ ।
गुरसिख संधि मिलै गुरसिख पूरन हुइ गुरसिख पूरन ब्रहम पहचाने है ।

गुरुस्य तस्य सिखस्य च संयोगः भगवतः नामस्य श्रमसाध्यस्य बलेन यः सः गुरुशिक्षायाः निश्छलतया निपुणतया च अभ्यासं कर्तुं समर्थः भवति, तदा सिक्खः सम्पूर्णं भगवन्तं परिचिनोति।

ਗੁਰਸਿਖ ਪ੍ਰੇਮ ਨੇਮ ਗੁਰਸਿਖ ਸਿਖ ਗੁਰ ਸੋਹੰ ਸੋਈ ਬੀਸ ਇਕੀਸ ਉਰਿ ਆਨੇ ਹੈ ।੧੪੯।
गुरसिख प्रेम नेम गुरसिख सिख गुर सोहं सोई बीस इकीस उरि आने है ।१४९।

सिक्खस्य गुरुशिक्षायाः परिश्रमस्य निष्कपटता द्वयोः अपि एकत्वस्य परिमाणं यावत् एकत्र आनयति। विश्वासं कुरुत ! वाहेगुरु, वाहेगुरु (भगवान्) तुहि तुहि (स एव, स एव) इति पुनः पुनः मंत्रैः भगवन्तं हृदये निवसति।