कवित सवैय भाई गुरुदासः

पुटः - 138


ਸਤਿ ਰੂਪ ਸਤਿਨਾਮ ਸਤਿਗੁਰ ਗਿਆਨ ਧਿਆਨ ਸਤਿਗੁਰ ਮਤਿ ਸੁਨਿ ਸਤਿ ਕਰਿ ਮਾਨੀ ਹੈ ।
सति रूप सतिनाम सतिगुर गिआन धिआन सतिगुर मति सुनि सति करि मानी है ।

सदा स्थिररूपनामस्य ज्ञानचिन्तनस्य दाता सच्चिदानन्दः गुरुः। गुरुचेतनः सत्गुरुस्य उपदेशं शृणोति, तस्य वचनं च स्वकर्मसु कर्मसु च अभ्यासं करोति।

ਦਰਸ ਧਿਆਨ ਸਮਦਰਸੀ ਬ੍ਰਹਮ ਧਿਆਨੀ ਸਬਦ ਗਿਆਨ ਗੁਰ ਬ੍ਰਹਮਗਿਆਨੀ ਹੈ ।
दरस धिआन समदरसी ब्रहम धिआनी सबद गिआन गुर ब्रहमगिआनी है ।

सच्चिदानन्दगुरुस्य दर्शनचिन्तनबलेन गुरुप्रधानः जनः सर्वेषां समानरूपेण व्यवहारं करोति। तथा च स भगवान् चेतनः व्यक्तिः गुरुवचनज्ञानात् सः भगवतः अवगतः व्यक्तिः अस्ति।

ਗੁਰਮਤਿ ਨਿਹਚਲ ਪੂਰਨ ਪ੍ਰਗਾਸ ਰਿਦੈ ਮਾਨੈ ਮਨ ਮਾਨੇ ਉਨਮਨ ਉਨਮਾਨੀ ਹੈ ।
गुरमति निहचल पूरन प्रगास रिदै मानै मन माने उनमन उनमानी है ।

सच्चिगुरुशिक्षां सम्पूर्णतया धैर्यपूर्वकं च अभ्यासेन तस्य अन्तः प्रकाशः तेजस्वी दृश्यते। भगवत्प्रेमपूरितः स च उच्चतरं आध्यात्मिकं अवस्थां लभते।

ਬਿਸਮੈ ਬਿਸਮ ਅਸਚਰਜੈ ਅਸਚਰਜ ਮੈ ਅਦਭੁਤ ਪਰਮਦਭੁਤ ਗਤਿ ਠਾਨੀ ਹੈ ।੧੩੮।
बिसमै बिसम असचरजै असचरज मै अदभुत परमदभुत गति ठानी है ।१३८।

सच्चिगुरुस्य आशीर्वादेन कृतस्य भगवतः नामध्यानस्य प्रसादेन सः सर्वदा अत्यन्तं आनन्दितविचित्र आनन्दमयावस्थायां तिष्ठति। (१३८) ९.