सदा स्थिररूपनामस्य ज्ञानचिन्तनस्य दाता सच्चिदानन्दः गुरुः। गुरुचेतनः सत्गुरुस्य उपदेशं शृणोति, तस्य वचनं च स्वकर्मसु कर्मसु च अभ्यासं करोति।
सच्चिदानन्दगुरुस्य दर्शनचिन्तनबलेन गुरुप्रधानः जनः सर्वेषां समानरूपेण व्यवहारं करोति। तथा च स भगवान् चेतनः व्यक्तिः गुरुवचनज्ञानात् सः भगवतः अवगतः व्यक्तिः अस्ति।
सच्चिगुरुशिक्षां सम्पूर्णतया धैर्यपूर्वकं च अभ्यासेन तस्य अन्तः प्रकाशः तेजस्वी दृश्यते। भगवत्प्रेमपूरितः स च उच्चतरं आध्यात्मिकं अवस्थां लभते।
सच्चिगुरुस्य आशीर्वादेन कृतस्य भगवतः नामध्यानस्य प्रसादेन सः सर्वदा अत्यन्तं आनन्दितविचित्र आनन्दमयावस्थायां तिष्ठति। (१३८) ९.