कवित सवैय भाई गुरुदासः

पुटः - 535


ਜੈਸੇ ਤਿਲਿ ਬਾਸੁ ਬਾਸੁ ਲੀਜੀਅਤਿ ਕੁਸਮ ਸੈ ਤਾਂ ਤੇ ਹੋਤ ਹੈ ਫੁਲੇਲਿ ਜਤਨ ਕੈ ਜਾਨੀਐ ।
जैसे तिलि बासु बासु लीजीअति कुसम सै तां ते होत है फुलेलि जतन कै जानीऐ ।

यथा पुष्पाभ्यां गन्धं हृत्वा ततः तिलेषु स्थाप्यते यत् केनचित्प्रयत्नेन गन्धतैलं प्राप्नोति।

ਜੈਸੇ ਤਉ ਅਉਟਾਇ ਦੂਧ ਜਾਵਨ ਜਮਾਇ ਮਥਿ ਸੰਜਮ ਸਹਤਿ ਘ੍ਰਿਤਿ ਪ੍ਰਗਟਿ ਕੈ ਮਾਨੀਐ ।
जैसे तउ अउटाइ दूध जावन जमाइ मथि संजम सहति घ्रिति प्रगटि कै मानीऐ ।

यथा क्षीरं क्वाथ्य दधिरूपेण परिणमयित्वा ततः मथनेन घृतं भवति तथा केनचित् अधिकप्रयत्नेन स्पष्टं घृतं (घृतम्) अपि प्राप्यते

ਜੈਸੇ ਕੂਆ ਖੋਦ ਕੈ ਬਸੁਧਾ ਧਸਾਇ ਕੌਰੀ ਲਾਜੁ ਕੈ ਬਹਾਇ ਡੋਲਿ ਕਾਢਿ ਜਲੁ ਆਨੀਐ ।
जैसे कूआ खोद कै बसुधा धसाइ कौरी लाजु कै बहाइ डोलि काढि जलु आनीऐ ।

यथा कूपं खनितुं पृथिवी उत्खनिता तदनन्तरं कूपस्य पार्श्वभित्तिः रेखाकृता भवति, तदा पाशलोटासाहाय्येन जलं बहिः आकृष्यते

ਗੁਰ ਉਪਦੇਸ ਤੈਸੇ ਭਾਵਨੀ ਭਗਤਿ ਭਾਇ ਘਟਿ ਘਟਿ ਪੂਰਨ ਬ੍ਰਹਮ ਪਹਿਚਾਨੀਐ ।੫੩੫।
गुर उपदेस तैसे भावनी भगति भाइ घटि घटि पूरन ब्रहम पहिचानीऐ ।५३५।

तथा यदि सत्यगुरुप्रवचनं प्रयत्नपूर्वकं, प्रेमभक्त्या, प्रत्येकं निःश्वासेन सह अभ्यासः क्रियते तर्हि भगवान्-ईश्वरः प्रत्येकस्मिन् जीवे स्पष्टतया व्याप्तः भवति। (५३५) ९.