यथा पुष्पाभ्यां गन्धं हृत्वा ततः तिलेषु स्थाप्यते यत् केनचित्प्रयत्नेन गन्धतैलं प्राप्नोति।
यथा क्षीरं क्वाथ्य दधिरूपेण परिणमयित्वा ततः मथनेन घृतं भवति तथा केनचित् अधिकप्रयत्नेन स्पष्टं घृतं (घृतम्) अपि प्राप्यते
यथा कूपं खनितुं पृथिवी उत्खनिता तदनन्तरं कूपस्य पार्श्वभित्तिः रेखाकृता भवति, तदा पाशलोटासाहाय्येन जलं बहिः आकृष्यते
तथा यदि सत्यगुरुप्रवचनं प्रयत्नपूर्वकं, प्रेमभक्त्या, प्रत्येकं निःश्वासेन सह अभ्यासः क्रियते तर्हि भगवान्-ईश्वरः प्रत्येकस्मिन् जीवे स्पष्टतया व्याप्तः भवति। (५३५) ९.