यथा कोटि-कोटि-राशिं प्रतिनिधियन्तः आकृतयः लेखने सर्वथा कोऽपि भारः न भवति, परन्तु यदि तावत् धनं गणयित्वा कस्यचित् शिरसि स्थापितं भवति तर्हि सः एव जानाति यत् सः भारं वहति
यथा पुनः पुनः अमृतं वदन् अमृतः मोक्षं न ददाति यावत् परमं अमृतं न आस्वादितम्।
यथा भट्टेन (बर्डेन) वर्षिता स्तुतिभिः मनुष्यः राजा न भवति यावत् सः सिंहासने उपविश्य विशालसाम्राज्ययुक्तः राजा इति प्रसिद्धः न भवति।
तथा च सत्यगुरुप्रज्ञां श्रवणेन वा वक्तुं वा न लभ्यते यावत् सत्यगुरुतः प्राप्तगुरुवचनानां भक्त्याभ्यासस्य कौशलं न ज्ञायते। (५८५) ९.