कवित सवैय भाई गुरुदासः

पुटः - 585


ਜੈਸੇ ਲਾਖ ਕੋਰਿ ਲਿਖਤ ਨ ਕਨ ਭਾਰ ਲਾਗੈ ਜਾਨਤ ਸੁ ਸ੍ਰਮ ਹੋਇ ਜਾ ਕੈ ਗਨ ਰਾਖੀਐ ।
जैसे लाख कोरि लिखत न कन भार लागै जानत सु स्रम होइ जा कै गन राखीऐ ।

यथा कोटि-कोटि-राशिं प्रतिनिधियन्तः आकृतयः लेखने सर्वथा कोऽपि भारः न भवति, परन्तु यदि तावत् धनं गणयित्वा कस्यचित् शिरसि स्थापितं भवति तर्हि सः एव जानाति यत् सः भारं वहति

ਅੰਮ੍ਰਿਤ ਅੰਮ੍ਰਿਤ ਕਹੈ ਪਾਈਐ ਨ ਅਮਰ ਪਦ ਜੌ ਲੌ ਜਿਹ੍ਵਾ ਕੈ ਸੁਰਸ ਅੰਮ੍ਰਿਤ ਨ ਚਾਖੀਐ ।
अंम्रित अंम्रित कहै पाईऐ न अमर पद जौ लौ जिह्वा कै सुरस अंम्रित न चाखीऐ ।

यथा पुनः पुनः अमृतं वदन् अमृतः मोक्षं न ददाति यावत् परमं अमृतं न आस्वादितम्।

ਬੰਦੀ ਜਨ ਕੀ ਅਸੀਸ ਭੂਪਤਿ ਨ ਹੋਇ ਕੋਊ ਸਿੰਘਾਸਨ ਬੈਠੇ ਜੈਸੇ ਚਕ੍ਰਵੈ ਨ ਭਾਖੀਐ ।
बंदी जन की असीस भूपति न होइ कोऊ सिंघासन बैठे जैसे चक्रवै न भाखीऐ ।

यथा भट्टेन (बर्डेन) वर्षिता स्तुतिभिः मनुष्यः राजा न भवति यावत् सः सिंहासने उपविश्य विशालसाम्राज्ययुक्तः राजा इति प्रसिद्धः न भवति।

ਤੈਸੇ ਲਿਖੇ ਸੁਨੇ ਕਹੇ ਪਾਈਐ ਨਾ ਗੁਰਮਤਿ ਜੌ ਲੌ ਗੁਰ ਸਬਦ ਕੀ ਸੁਜੁਕਤ ਨ ਲਾਖੀਐ ।੫੮੫।
तैसे लिखे सुने कहे पाईऐ ना गुरमति जौ लौ गुर सबद की सुजुकत न लाखीऐ ।५८५।

तथा च सत्यगुरुप्रज्ञां श्रवणेन वा वक्तुं वा न लभ्यते यावत् सत्यगुरुतः प्राप्तगुरुवचनानां भक्त्याभ्यासस्य कौशलं न ज्ञायते। (५८५) ९.