कवित सवैय भाई गुरुदासः

पुटः - 415


ਜੈਸੇ ਕਾਛੀ ਫਲ ਹੇਤ ਬਿਬਿਧਿ ਬਿਰਖ ਰੋਪੈ ਨਿਹਫਲ ਰਹੈ ਬਿਰਖੈ ਨ ਕਾਹੂ ਕਾਜ ਹੈ ।
जैसे काछी फल हेत बिबिधि बिरख रोपै निहफल रहै बिरखै न काहू काज है ।

यथा माली फलप्राप्त्यर्थं बहुवृक्षाणां रोपान् रोपयति, अफलं तु निष्प्रयोजनं भवति ।

ਸੰਤਤਿ ਨਮਿਤਿ ਨ੍ਰਿਪ ਅਨਿਕ ਬਿਵਾਹ ਕਰੈ ਸੰਤਤਿ ਬਿਹੂਨ ਬਨਿਤਾ ਨ ਗ੍ਰਿਹ ਛਾਜਿ ਹੈ ।
संतति नमिति न्रिप अनिक बिवाह करै संतति बिहून बनिता न ग्रिह छाजि है ।

यथा नृपः स्वराज्यस्य उत्तराधिकारीप्राप्त्यर्थं बहूनि स्त्रियः विवाहयति, या राज्ञी न प्रसवति सा कुले केनापि न रोच्यते ।

ਬਿਦਿਆ ਦਾਨ ਜਾਨ ਜੈਸੇ ਪਾਧਾ ਚਟਸਾਰ ਜੋਰੈ ਬਿਦਿਆ ਹੀਨ ਦੀਨ ਖਲ ਨਾਮ ਉਪਰਾਜਿ ਹੈ ।
बिदिआ दान जान जैसे पाधा चटसार जोरै बिदिआ हीन दीन खल नाम उपराजि है ।

यथा आचार्यः विद्यालयं उद्घाटयति परन्तु यः बालकः अशिक्षितः तिष्ठति सः आलस्यः मूर्खः च उच्यते।

ਸਤਿਗੁਰ ਸਿਖ ਸਾਖਾ ਸੰਗ੍ਰਹੈ ਸੁਗਿਆਨ ਨਮਿਤਿ ਬਿਨ ਗੁਰ ਗਿਆਨ ਧ੍ਰਿਗ ਜਨਮ ਕਉ ਲਾਜਿ ਹੈ ।੪੧੫।
सतिगुर सिख साखा संग्रहै सुगिआन नमिति बिन गुर गिआन ध्रिग जनम कउ लाजि है ।४१५।

तथैव सत्यगुरुः शिष्याणां सङ्घं धारयति यत् तेभ्यः परमं ज्ञानरूपं (नाम) प्रदातुं शक्नोति। यः तु गुरुशिक्षाविहीनः तिष्ठति, सः निन्दायोग्यः, मानवजन्मस्य कलङ्कः च भवति। (४१५) ९.