यथा मयूराः वर्षपक्षिणः आकाशे कृष्णमेघान् दृष्ट्वा तेषां मेघान् श्रुत्वा प्रियशब्दान् कुर्वन्ति।
यथा वसन्तऋतौ आम्रादयः बहवः वृक्षाः प्रफुल्लिताः भवन्ति, यदा कोकिलाः आनन्दिताः भूत्वा एतेषु वृक्षेषु उपविश्य अतीव मधुराः शब्दाः कुर्वन्ति ।
यथा कमलपुष्पाणि तडागे प्रफुल्लन्ते भृङ्गाः प्रियध्वनिं कुर्वन्तः उड्डीयमानान् आकर्षयन्ति।
तथा च श्रोतृणां एकचित्ते उपविष्टान् दृष्ट्वा गायकाः गभीरभक्त्या ध्यानेन च दिव्यं स्तोत्रं गायन्ति येन गायकान् श्रोतृन् च दिव्य आनन्दावस्थायां अवशोषयन् प्रेम्णः शान्तिस्य वातावरणं सृजति। (५६७) ९.