कवित सवैय भाई गुरुदासः

पुटः - 567


ਜੈਸੇ ਪੇਖੈ ਸ੍ਯਾਮ ਘਟਾ ਗਗਨ ਘਮੰਡ ਘੋਰ ਮੋਰ ਔ ਪਪੀਹਾ ਸੁਭ ਸਬਦ ਸੁਨਾਵਹੀ ।
जैसे पेखै स्याम घटा गगन घमंड घोर मोर औ पपीहा सुभ सबद सुनावही ।

यथा मयूराः वर्षपक्षिणः आकाशे कृष्णमेघान् दृष्ट्वा तेषां मेघान् श्रुत्वा प्रियशब्दान् कुर्वन्ति।

ਜੈਸੇ ਤੌ ਬਸੰਤ ਸਮੈ ਮੌਲਤ ਅਨੇਕ ਆਂਬ ਕੋਕਲਾ ਮਧੁਰ ਧੁਨਿ ਬਚਨ ਸੁਨਾਵਹੀ ।
जैसे तौ बसंत समै मौलत अनेक आंब कोकला मधुर धुनि बचन सुनावही ।

यथा वसन्तऋतौ आम्रादयः बहवः वृक्षाः प्रफुल्लिताः भवन्ति, यदा कोकिलाः आनन्दिताः भूत्वा एतेषु वृक्षेषु उपविश्य अतीव मधुराः शब्दाः कुर्वन्ति ।

ਜੈਸੇ ਪਰਫੁਲਤ ਕਮਲ ਸਰਵਰੁ ਵਿਖੈ ਮਧੁਪ ਗੁੰਜਾਰਤ ਅਨੰਦ ਉਪਜਾਵਹੀ ।
जैसे परफुलत कमल सरवरु विखै मधुप गुंजारत अनंद उपजावही ।

यथा कमलपुष्पाणि तडागे प्रफुल्लन्ते भृङ्गाः प्रियध्वनिं कुर्वन्तः उड्डीयमानान् आकर्षयन्ति।

ਤੈਸੇ ਪੇਖ ਸ੍ਰੋਤਾ ਸਾਵਧਾਨਹ ਗਾਇਨ ਗਾਵੈ ਪ੍ਰਗਟੈ ਪੂਰਨ ਪ੍ਰੇਮ ਸਹਜਿ ਸਮਾਵਹੀ ।੫੬੭।
तैसे पेख स्रोता सावधानह गाइन गावै प्रगटै पूरन प्रेम सहजि समावही ।५६७।

तथा च श्रोतृणां एकचित्ते उपविष्टान् दृष्ट्वा गायकाः गभीरभक्त्या ध्यानेन च दिव्यं स्तोत्रं गायन्ति येन गायकान् श्रोतृन् च दिव्य आनन्दावस्थायां अवशोषयन् प्रेम्णः शान्तिस्य वातावरणं सृजति। (५६७) ९.