मनुष्यस्य पशुशरीरस्य च केवलं भेदः अस्ति यत् मनुष्यः चैतन्यस्य संयोगस्य गुरुवचनस्य च विषये अवगतः भवति परन्तु पशुस्य तादृशं ज्ञानं नास्ति न च किमपि सामर्थ्यम्।
यदि कश्चित् पशुः हरितक्षेत्रेभ्यः, चरागारभूमिभ्यः वा दूरं तिष्ठतु इति प्रार्थ्यते तर्हि सः तस्य अवहेलनां करोति परन्तु मानवः सच्चिदानन्दगुरुस्य शिक्षां हृदये निक्षिप्य तस्य पालनम् करोति।
वचनवर्जितः पशुः जिह्वाया वक्तुं न शक्नोति किन्तु मनुष्यः बहुवचनं वक्तुं शक्नोति।
गुरुवचनं शृणोति, अवगच्छति, वदति च यदि पुरुषः बुद्धिमान् बुद्धिमान् च भवति। अन्यथा सोऽपि अज्ञपशुषु एकः मूर्खः च। (२००) ९.