कवित सवैय भाई गुरुदासः

पुटः - 200


ਪਸੂਆ ਮਾਨੁਖ ਦੇਹ ਅੰਤਰਿ ਅੰਤਰੁ ਇਹੈ ਸਬਦ ਸੁਰਤਿ ਕੋ ਬਿਬੇਕ ਅਬਿਬੇਕ ਹੈ ।
पसूआ मानुख देह अंतरि अंतरु इहै सबद सुरति को बिबेक अबिबेक है ।

मनुष्यस्य पशुशरीरस्य च केवलं भेदः अस्ति यत् मनुष्यः चैतन्यस्य संयोगस्य गुरुवचनस्य च विषये अवगतः भवति परन्तु पशुस्य तादृशं ज्ञानं नास्ति न च किमपि सामर्थ्यम्।

ਪਸੁ ਹਰਿਹਾਉ ਕਹਿਓ ਸੁਨਿਓ ਅਨਸੁਨਿਓ ਕਰੈ ਮਾਨਸ ਜਨਮ ਉਪਦੇਸ ਰਿਦੈ ਟੇਕ ਹੈ ।
पसु हरिहाउ कहिओ सुनिओ अनसुनिओ करै मानस जनम उपदेस रिदै टेक है ।

यदि कश्चित् पशुः हरितक्षेत्रेभ्यः, चरागारभूमिभ्यः वा दूरं तिष्ठतु इति प्रार्थ्यते तर्हि सः तस्य अवहेलनां करोति परन्तु मानवः सच्चिदानन्दगुरुस्य शिक्षां हृदये निक्षिप्य तस्य पालनम् करोति।

ਪਸੂਆ ਸਬਦ ਹੀਨ ਜਿਹਬਾ ਨ ਬੋਲਿ ਸਕੈ ਮਾਨਸ ਜਨਮ ਬੋਲੈ ਬਚਨ ਅਨੇਕ ਹੈ ।
पसूआ सबद हीन जिहबा न बोलि सकै मानस जनम बोलै बचन अनेक है ।

वचनवर्जितः पशुः जिह्वाया वक्तुं न शक्नोति किन्तु मनुष्यः बहुवचनं वक्तुं शक्नोति।

ਸਬਦ ਸੁਰਤਿ ਸੁਨਿ ਸਮਝਿ ਬੋਲੈ ਬਿਬੇਕੀ ਨਾਤੁਰ ਅਚੇਤ ਪਸੁ ਪ੍ਰੇਤ ਹੂ ਮੈ ਏਕ ਹੈ ।੨੦੦।
सबद सुरति सुनि समझि बोलै बिबेकी नातुर अचेत पसु प्रेत हू मै एक है ।२००।

गुरुवचनं शृणोति, अवगच्छति, वदति च यदि पुरुषः बुद्धिमान् बुद्धिमान् च भवति। अन्यथा सोऽपि अज्ञपशुषु एकः मूर्खः च। (२००) ९.