कवित सवैय भाई गुरुदासः

पुटः - 254


ਗੁਰਮੁਖਿ ਸਬਦ ਸੁਰਤਿ ਸਾਧਸੰਗਿ ਮਿਲਿ ਪੂਰਨ ਬ੍ਰਹਮ ਪ੍ਰੇਮ ਭਗਤਿ ਬਿਬੇਕ ਹੈ ।
गुरमुखि सबद सुरति साधसंगि मिलि पूरन ब्रहम प्रेम भगति बिबेक है ।

गुरुचेतनाः साधुसङ्गमे समागत्य भगवतः प्रेम्णः नाम ध्यायन्तः तस्य प्रेम्णः पूजायाः ज्ञानं प्राप्नुवन्ति ।

ਰੂਪ ਕੈ ਅਨੂਪ ਰੂਪ ਅਤਿ ਅਸਚਰਜ ਮੈ ਦ੍ਰਿਸਟਿ ਦਰਸ ਲਿਵ ਟਰਤ ਨ ਏਕ ਹੈ ।
रूप कै अनूप रूप अति असचरज मै द्रिसटि दरस लिव टरत न एक है ।

यः सच्चिद्गुरुरूपस्य आश्चर्यजनकः सुन्दरतमः जीवः, गुरुचेतनः व्यक्तिः तत् कर्तुं प्रयतमानोऽपि दृष्टिपातं कर्तुं न शक्नोति।

ਰਾਗ ਨਾਦ ਬਾਦ ਬਿਸਮਾਦ ਕੀਰਤਨ ਸਮੈ ਸਬਦ ਸੁਰਤਿ ਗਿਆਨ ਗੋਸਟਿ ਅਨੇਕ ਹੈ ।
राग नाद बाद बिसमाद कीरतन समै सबद सुरति गिआन गोसटि अनेक है ।

गुरुचेतनस्य कृते आश्चर्यविस्मयस्य रागः वाद्ययन्त्राणां सङ्गतिं कृत्वा भगवतः पएनानां गायनम् अस्ति। दिव्यवचने मनः निमग्नः करणं बहुषु वादविमर्शेषु भागं ग्रहीतुं इव भवति।

ਭਾਵਨੀ ਭੈ ਭਾਇ ਚਾਇ ਚਾਹ ਚਰਨਾਮ੍ਰਤ ਕੀ ਆਸ ਪ੍ਰਿਆ ਸਦੀਵ ਅੰਗ ਸੰਗ ਜਾਵਦੇਕ ਹੈ ।੨੫੪।
भावनी भै भाइ चाइ चाह चरनाम्रत की आस प्रिआ सदीव अंग संग जावदेक है ।२५४।

भगवतः भक्त्या, आदरेन, प्रेम्णा च तस्य साक्षात्कारस्य उन्मादेन च गुरुप्रधानः व्यक्तिः सत्गुरुस्य चरणस्य अमृतं प्राप्तुं नित्यं कामयते। एतादृशस्य भक्तस्य प्रत्येकं अङ्गं प्रियेश्वरं मिलितुं तृष्णां करोति, आशां च करोति। (२५४) ९.