गुरुचेतनाः साधुसङ्गमे समागत्य भगवतः प्रेम्णः नाम ध्यायन्तः तस्य प्रेम्णः पूजायाः ज्ञानं प्राप्नुवन्ति ।
यः सच्चिद्गुरुरूपस्य आश्चर्यजनकः सुन्दरतमः जीवः, गुरुचेतनः व्यक्तिः तत् कर्तुं प्रयतमानोऽपि दृष्टिपातं कर्तुं न शक्नोति।
गुरुचेतनस्य कृते आश्चर्यविस्मयस्य रागः वाद्ययन्त्राणां सङ्गतिं कृत्वा भगवतः पएनानां गायनम् अस्ति। दिव्यवचने मनः निमग्नः करणं बहुषु वादविमर्शेषु भागं ग्रहीतुं इव भवति।
भगवतः भक्त्या, आदरेन, प्रेम्णा च तस्य साक्षात्कारस्य उन्मादेन च गुरुप्रधानः व्यक्तिः सत्गुरुस्य चरणस्य अमृतं प्राप्तुं नित्यं कामयते। एतादृशस्य भक्तस्य प्रत्येकं अङ्गं प्रियेश्वरं मिलितुं तृष्णां करोति, आशां च करोति। (२५४) ९.