यस्य भिक्षायाचकेन तस्य विनयेन प्रभावितः सन् दाता कदापि निराशः न निवर्तयति।
यस्य श्वः अन्ये सर्वान् विकल्पान् परित्यज्य तस्य द्वारे आगच्छति, तस्य गृहस्वामी दयायाः कारणात् भोजनस्य एकं खण्डं सेवते
जूता अप्रमादः अप्रमादः च शयति, परन्तु यदा तस्य स्वामिना कस्मिंश्चित् कार्ये बहिः गन्तव्यं भवति तदा सः अपि तदा तस्य पालनं कृत्वा तस्य उपयोगं करोति ।
तथा च यः कदापि अहङ्कारं अभिमानं च परित्यज्य पादरजः इव सर्वथा विनयेन सच्चिगुरोः आश्रये निवसति, सः कृपालुः सत्यगुरुः अवश्यमेव एकस्मिन् दिने स्वस्य परोपकारस्य वर्षणं करिष्यति, पादैः च तं संलग्नं करिष्यति (सः तस्मै आशीर्वादं ददाति)। सह