कवित सवैय भाई गुरुदासः

पुटः - 434


ਆਵਤ ਹੈ ਜਾ ਕੈ ਭੀਖ ਮਾਗਨਿ ਭਿਖਾਰੀ ਦੀਨ ਦੇਖਤ ਅਧੀਨਹਿ ਨਿਰਾਸੋ ਨ ਬਿਡਾਰ ਹੈ ।
आवत है जा कै भीख मागनि भिखारी दीन देखत अधीनहि निरासो न बिडार है ।

यस्य भिक्षायाचकेन तस्य विनयेन प्रभावितः सन् दाता कदापि निराशः न निवर्तयति।

ਬੈਠਤ ਹੈ ਜਾ ਕੈ ਦੁਆਰ ਆਸਾ ਕੈ ਬਿਡਾਰ ਸ੍ਵਾਨ ਅੰਤ ਕਰੁਨਾ ਕੈ ਤੋਰਿ ਟੂਕਿ ਤਾਹਿ ਡਾਰਿ ਹੈ ।
बैठत है जा कै दुआर आसा कै बिडार स्वान अंत करुना कै तोरि टूकि ताहि डारि है ।

यस्य श्वः अन्ये सर्वान् विकल्पान् परित्यज्य तस्य द्वारे आगच्छति, तस्य गृहस्वामी दयायाः कारणात् भोजनस्य एकं खण्डं सेवते

ਪਾਇਨ ਕੀ ਪਨਹੀ ਰਹਤ ਪਰਹਰੀ ਪਰੀ ਤਾਹੂ ਕਾਹੂ ਕਾਜਿ ਉਠਿ ਚਲਤ ਸਮਾਰਿ ਹੈ ।
पाइन की पनही रहत परहरी परी ताहू काहू काजि उठि चलत समारि है ।

जूता अप्रमादः अप्रमादः च शयति, परन्तु यदा तस्य स्वामिना कस्मिंश्चित् कार्ये बहिः गन्तव्यं भवति तदा सः अपि तदा तस्य पालनं कृत्वा तस्य उपयोगं करोति ।

ਛਾਡਿ ਅਹੰਕਾਰ ਛਾਰ ਹੋਇ ਗੁਰ ਮਾਰਗ ਮੈ ਕਬਹੂ ਕੈ ਦਇਆ ਕੈ ਦਇਆਲ ਪਗਿ ਧਾਰਿ ਹੈ ।੪੩੪।
छाडि अहंकार छार होइ गुर मारग मै कबहू कै दइआ कै दइआल पगि धारि है ।४३४।

तथा च यः कदापि अहङ्कारं अभिमानं च परित्यज्य पादरजः इव सर्वथा विनयेन सच्चिगुरोः आश्रये निवसति, सः कृपालुः सत्यगुरुः अवश्यमेव एकस्मिन् दिने स्वस्य परोपकारस्य वर्षणं करिष्यति, पादैः च तं संलग्नं करिष्यति (सः तस्मै आशीर्वादं ददाति)। सह