(कन्यायाः विवाहात् पूर्वं वधूः आभूषणैः आभूषणैः च अलङ्कृता भवति) तस्याः उपरि पतन्तः सूर्यकिरणाः च तां अधिकं सुन्दरं दृश्यन्ते। तस्याः मित्राणि तस्याः अधिकं अलङ्कारं कर्तुं आगच्छन्ति।
तस्याः शरीरे ओषधीनां, तैलस्य, लवणस्य च पेस्टं मर्दयित्वा केशान् गन्धैः, तैलेन च मालिशं कृत्वा ततः मन्दजलेन शम्पू कृत्वा स्थापयन्ति तस्याः शरीरं तदा सुवर्णवत् विकीर्णं कर्तुं आरभते।
पुष्पैः केशान् आराध्य, सुगन्धित-गन्ध-मिश्रणं शरीरे प्रयोजयित्वा, रोमान्स-प्रेम-भावः प्रेरितः भवति ।
सुन्दरं वेषधारिणी दर्पणे सुन्दरं रूपं दृष्ट्वा प्रियस्य भर्तुः शयनं धारयति। अथ तस्याः भ्रमन्तं मनः न पुनः भ्रमति स्थिरं विश्रामं च भवति। (३४६) ९.