कवित सवैय भाई गुरुदासः

पुटः - 346


ਦਿਨਕਰ ਕਿਰਨਿ ਸੁਹਾਤ ਸੁਖਦਾਈ ਅੰਗ ਰਚਤ ਸਿੰਗਾਰ ਅਭਰਨ ਸਖੀ ਆਇ ਕੈ ।
दिनकर किरनि सुहात सुखदाई अंग रचत सिंगार अभरन सखी आइ कै ।

(कन्यायाः विवाहात् पूर्वं वधूः आभूषणैः आभूषणैः च अलङ्कृता भवति) तस्याः उपरि पतन्तः सूर्यकिरणाः च तां अधिकं सुन्दरं दृश्यन्ते। तस्याः मित्राणि तस्याः अधिकं अलङ्कारं कर्तुं आगच्छन्ति।

ਪ੍ਰਿਥਮ ਉਬਟਨਾ ਕੈ ਸੀਸ ਮੈ ਮਲਉਨੀ ਮੇਲਿ ਮਜਨ ਉਸਨ ਜਲ ਨਿਰਮਲ ਭਾਏ ਕੈ ।
प्रिथम उबटना कै सीस मै मलउनी मेलि मजन उसन जल निरमल भाए कै ।

तस्याः शरीरे ओषधीनां, तैलस्य, लवणस्य च पेस्टं मर्दयित्वा केशान् गन्धैः, तैलेन च मालिशं कृत्वा ततः मन्दजलेन शम्पू कृत्वा स्थापयन्ति तस्याः शरीरं तदा सुवर्णवत् विकीर्णं कर्तुं आरभते।

ਕੁਸਮ ਅਵੇਸ ਕੇਸ ਬਾਸਤ ਫੁਲੇਲ ਮੇਲ ਅੰਗ ਅਰਗਜਾ ਲੇਪ ਹੋਤ ਉਪਜਾਇ ਕੈ ।
कुसम अवेस केस बासत फुलेल मेल अंग अरगजा लेप होत उपजाइ कै ।

पुष्पैः केशान् आराध्य, सुगन्धित-गन्ध-मिश्रणं शरीरे प्रयोजयित्वा, रोमान्स-प्रेम-भावः प्रेरितः भवति ।

ਚੀਰ ਚਾਰ ਦਰਪਨ ਮਧਿ ਆਪਾ ਆਪੁ ਚੀਨਿ ਬੈਠੀ ਪਰਜੰਕ ਪਰਿ ਧਾਵਰੀ ਨ ਧਾਇ ਕੈ ।੩੪੬।
चीर चार दरपन मधि आपा आपु चीनि बैठी परजंक परि धावरी न धाइ कै ।३४६।

सुन्दरं वेषधारिणी दर्पणे सुन्दरं रूपं दृष्ट्वा प्रियस्य भर्तुः शयनं धारयति। अथ तस्याः भ्रमन्तं मनः न पुनः भ्रमति स्थिरं विश्रामं च भवति। (३४६) ९.